7. Ekadhammassavaniyatthera-apadānaṃ

88. “Padumuttaro nāma jino, sabbadhammāna pāragū;
catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.
89. “Ahaṃ tena samayena, jaṭilo uggatāpano;
dhunanto vākacīrāni, gacchāmi ambare tadā.
90. “Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;
pakkhīva selamāsajja, gamanaṃ na labhāmahaṃ.
91. “Udake vokkamitvāna, evaṃ gacchāmi ambare;
na me idaṃ bhūtapubbaṃ, iriyāpathavikopanaṃ.
92. “Handa metaṃ gavesissaṃ, appevatthaṃ labheyyahaṃ;
orohanto antalikkhā, saddamassosi satthuno.
93. “Sarena rajanīyena, savanīyena vaggunā;
aniccataṃ kathentassa, taññeva uggahiṃ tadā.
Aniccasaññamuggayha agamāsiṃ mamassamaṃ.
94. “Yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ;
carime vattamānamhi, saddhammassavanaṃ sariṃ.
95. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
96. “Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;
ekapaññāsakkhattuñca devarajjamakārayiṃ.
97. “Ekavīsatikkhattuñca [ekatiṃsati… (syā.)], cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
98. “Anubhomi sakaṃ puññaṃ, sukhitohaṃ bhavābhave;
anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;
na koṭiṃ paṭivijjhāmi, nibbānaṃ accutaṃ padaṃ.
99. “Pitugehe nisīditvā, samaṇo bhāvitindriyo;
kathaṃsa [kathayaṃ (sī. pī. ka.)] paridīpento, aniccatamudāhari.
100. “‘Aniccā vata saṅkhārā, uppādavayadhammino;
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.
101. “Saha gāthaṃ suṇitvāna, pubbasaññamanussariṃ;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
102. “Jātiyā sattavassena, arahattamapāpuṇiṃ;
upasampādayī buddho, dhammassavanassidaṃ phalaṃ.
103. “Satasahassito kappe, yaṃ dhammamasuṇiṃ tadā;
duggatiṃ nābhijānāmi, dhammassavanassidaṃ phalaṃ.
104. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
105. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
106. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ekadhammassavaniyo thero imā

gāthāyo abhāsitthāti;

ekadhammassavaniyattherassāpadānaṃ sattamaṃ;