8. Sucintitatthera-apadānaṃ

107. “Nagare haṃsavatiyā, ahosiṃ kassako tadā;
kasikammena jīvāmi, tena posemi dārake.
108. “Susampannaṃ tadā khettaṃ, dhaññaṃ me phalinaṃ [phalitaṃ (sī. pī.)] ahu;
pākakāle ca sampatte, evaṃ cintesahaṃ tadā.
109. “Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;
yohaṃ saṅghe adatvāna, aggaṃ bhuñjeyya ce tadā [mattanā (syā.)].
110. “Ayaṃ buddho asamasamo, dvattiṃsavaralakkhaṇo;
tato pabhāvito saṅgho, puññakkhetto anuttaro.
111. “Tattha dassāmahaṃ dānaṃ, navasassaṃ pure pure;
evāhaṃ cintayitvāna, haṭṭho pīṇitamānaso [pītika… (syā.)].
112. “Khettato dhaññamāhatvā, sambuddhaṃ upasaṅkamiṃ;
upasaṅkamma sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
vanditvā satthuno pāde, idaṃ vacanamabraviṃ.
113. “‘Navasassañca sampannaṃ, āyāgosi [idha hosi (syā.)] ca tvaṃ mune;
anukampamupādāya adhivāsehi cakkhuma’.
114. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama saṅkappamaññāya, idaṃ vacanamabravi.
115. “‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
esa saṅgho ujubhūto, paññāsīlasamāhito;
yajantānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ.
116. “‘Karotopadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ;
tasmiṃ saṅgheva [saṃghe ca (syā. pī.)] dātabbaṃ, tava sassaṃ tathetaraṃ.
117. “‘Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;
paṭiyattaṃ ghare santaṃ, bhikkhusaṅghassa dehi tvaṃ’.
118. “Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;
yaṃ ghare paṭiyattaṃ me, bhikkhusaṅghassadāsahaṃ.
119. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
120. “Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sappabhassaraṃ;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

Ekūnavīsatimaṃ bhāṇavāraṃ.

121. “Ākiṇṇaṃ bhavanaṃ mayhaṃ, nārīgaṇasamākulaṃ;
tattha bhutvā pivitvā ca, vasāmi tidase ahaṃ.
122. “Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
123. “Bhavābhave saṃsaranto, labhāmi amitaṃ dhanaṃ;
bhoge me ūnatā natthi, navasassassidaṃ phalaṃ.
124. “Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;
labhāmi sabbamevetaṃ [sabbametampi (ka.)], navasassassidaṃ phalaṃ.
125. “Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;
labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.
126. “Koseyyakambaliyāni khomakappāsikāni ca;
labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.
127. “Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo ca alaṅkatā;
labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.
128. “Na maṃ sītaṃ vā uṇhaṃ vā, pariḷāho na vijjati;
atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.
129. “Idaṃ khāda idaṃ bhuñja, imamhi sayane saya;
labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.
130. “Ayaṃ pacchimako dāni, carimo vattate bhavo;
ajjāpi deyyadhammo me, phalaṃ tosesi sabbadā.
131. “Navasassaṃ daditvāna, saṅghe gaṇavaruttame;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
132. “Vaṇṇavā yasavā homi, mahābhogo anītiko;
mahāpakkho [mahābhakkho (syā. ka.)] sadā homi, abhejjapariso sadā.
133. “Sabbe maṃ apacāyanti, ye keci pathavissitā;
deyyadhammā ca ye keci, pure pure labhāmahaṃ.
134. “Bhikkhusaṅghassa vā majjhe, buddhaseṭṭhassa sammukhā;
sabbepi samatikkamma, denti mameva dāyakā.
135. “Paṭhamaṃ navasassañhi, datvā saṅghe gaṇuttame;
imānisaṃse anubhomi, navasassassidaṃ phalaṃ.
136. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, navasassassidaṃ phalaṃ.
137. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
138. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
139. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo

abhāsitthāti;

sucintitattherassāpadānaṃ aṭṭhamaṃ;