9. Sovaṇṇakiṅkaṇiyatthera-apadānaṃ

140. “Saddhāya abhinikkhamma, pabbajiṃ anagāriyaṃ;
vākacīradharo āsiṃ, tapokammamapassito.
141. “Atthadassī tu bhagavā, lokajeṭṭho narāsabho;
uppajji tamhi samaye, tārayanto mahājanaṃ.
142. “Balañca vata me khīṇaṃ, byādhinā paramena taṃ;
buddhaseṭṭhaṃ saritvāna, puline thūpamuttamaṃ.
143. “Karitvā haṭṭhacittohaṃ, sahatthena [pasādena (ka.)] samokiriṃ;
soṇṇakiṅkaṇipupphāni, udaggamanaso ahaṃ.
144. “Sammukhā viya sambuddhaṃ, thūpaṃ paricariṃ ahaṃ;
tena cetopasādena, atthadassissa tādino.
145. “Devalokaṃ gato santo, labhāmi vipulaṃ sukhaṃ;
suvaṇṇavaṇṇo tatthāsiṃ, buddhapūjāyidaṃ phalaṃ.
146. “Asītikoṭiyo mayhaṃ, nāriyo samalaṅkatā;
sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.
147. “Saṭṭhituriyasahassāni [saṭṭhitūriya… (ka.)], bheriyo paṇavāni ca;
saṅkhā ca ḍiṇḍimā tattha, vaggū vajjanti [nadanti (sī.), vadanti (pī.)] dundubhī.
148. “Cullāsītisahassāni hatthino samalaṅkatā;
tidhāpabhinnamātaṅgā, kuñjarā saṭṭhihāyanā.
149. “Hemajālābhisañchannā upaṭṭhānaṃ karonti me;
balakāye gaje ceva, ūnatā me na vijjati.
150. “Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;
aṭṭhapaññāsakkhattuñca, devarajjamakārayiṃ.
151. “Ekasattatikkhattuñca, cakkavattī ahosahaṃ;
pathabyā rajjaṃ ekasataṃ, mahiyā kārayiṃ ahaṃ.
152. “So dāni amataṃ patto, asaṅkhataṃ sududdasaṃ [gambhīraṃ duddasaṃ padaṃ (syā.)];
saṃyojanaparikkhīṇo, natthi dāni punabbhavo.
153. “Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
154. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
155. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
156. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā

gāthāyo abhāsitthāti;

sovaṇṇakiṅkaṇiyattherassāpadānaṃ navamaṃ;