10. Soṇṇakontarikatthera-apadānaṃ

157. “Manobhāvaniyaṃ buddhaṃ, attadantaṃ samāhitaṃ;
iriyamānaṃ brahmapathe, cittavūpasame rataṃ.
158. “Nittiṇṇa-oghaṃ sambuddhaṃ, jhāyiṃ jhānarataṃ muniṃ;
upatitthaṃ samāpannaṃ, indivaradalappabhaṃ.
159. “Alābunodakaṃ gayha, buddhaseṭṭhaṃ upāgamiṃ;
buddhassa pāde dhovitvā, alābukamadāsahaṃ.
160. “Āṇāpesi ca sambuddho, padumuttaranāmako;
‘iminā dakamāhatvā, pādamūle ṭhapehi me’.
161. “Sādhūtihaṃ paṭissutvā, satthugāravatāya ca;
dakaṃ alābunāhatvā, buddhaseṭṭhaṃ upāgamiṃ.
162. “Anumodi mahāvīro, cittaṃ nibbāpayaṃ mama;
‘iminālābudānena, saṅkappo te samijjhatu’.
163. “Pannarasesu kappesu, devaloke ramiṃ ahaṃ;
tiṃsatikkhattuṃ rājā ca, cakkavattī ahosahaṃ.
164. “Divā vā yadi vā rattiṃ, caṅkamantassa tiṭṭhato;
sovaṇṇaṃ kontaraṃ gayha, tiṭṭhate purato mama.
165. “Buddhassa datvānalābuṃ, labhāmi soṇṇakontaraṃ;
appakampi kataṃ kāraṃ, vipulaṃ hoti tādisu.
166. “Satasahassito kappe, yaṃlābumadadiṃ tadā;
duggatiṃ nābhijānāmi, alābussa idaṃ phalaṃ.
167. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
168. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
169. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā

gāthāyo abhāsitthāti;

soṇṇakontarikattherassāpadānaṃ dasamaṃ;

sakiṃsammajjakavaggo tecattālīsamo;

tassuddānaṃ–
sakiṃsammajjako thero, ekadussī ekāsanī;
kadambakoraṇḍakado, ghatassavanikopi ca.
Sucintiko kiṅkaṇiko, soṇṇakontarikopi ca;
ekagāthāsatañcettha, ekasattatimeva ca.