44. Ekavihārivaggo

1. Ekavihārikatthera-apadānaṃ

1. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
2. “Nippapañco nirālambo, ākāsasamamānaso;
suññatābahulo tādī, animittarato vasī.
3. “Asaṅgacitto nikleso [nillepo (syā. ka.)], asaṃsaṭṭho kule gaṇe;
mahākāruṇiko vīro, vinayopāyakovido.
4. “Uyyutto parakiccesu, vinayanto sadevake;
nibbānagamanaṃ maggaṃ, gatiṃ paṅkavisosanaṃ.
5. “Amataṃ paramassādaṃ, jarāmaccunivāraṇaṃ;
mahāparisamajjhe so, nisinno lokatārako.
6. “Karavīkaruto [karavīkarudo (syā. pī. ka.)] nātho, brahmaghoso tathāgato;
uddharanto mahāduggā, vippanaṭṭhe anāyake.
7. “Desento virajaṃ dhammaṃ, diṭṭho me lokanāyako;
tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ.
8. “Pabbajitvā tadāpāhaṃ, cintento jinasāsanaṃ;
ekakova vane ramme, vasiṃ saṃsaggapīḷito.
9. “Sakkāyavūpakāso me, hetubhūto mamābhavī [mamāgamī (syā. pī.)];
manaso vūpakāsassa, saṃsaggabhayadassino.
10. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
11. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
12. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo

Abhāsitthāti.

Ekavihārikattherassāpadānaṃ paṭhamaṃ.