2. Ekasaṅkhiyatthera-apadānaṃ

13. “Vipassino bhagavato, mahābodhimaho ahu;
mahājanā samāgamma, pūjenti bodhimuttamaṃ.
14. “Na hi taṃ orakaṃ maññe, buddhaseṭṭho bhavissati;
yassāyaṃ īdisā bodhi, pūjanīyā [īdiso bodhi, pūjanīyo (syā.)] ca satthuno.
15. “Tato saṅkhaṃ gahetvāna, bodhirukkhamupaṭṭhahiṃ;
dhamanto sabbadivasaṃ, avandiṃ bodhimuttamaṃ.
16. “Āsannake kataṃ kammaṃ, devalokaṃ apāpayī;
kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.
17. “Saṭṭhituriyasahassāni tuṭṭhahaṭṭhā pamoditā;
sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.
18. “Ekasattatime kappe, rājā āsiṃ sudassano;
cāturanto vijitāvī, jambumaṇḍassa issaro.
19. “Tato aṅgasatā turiyā [tūrā (sī. ka.)], parivārenti maṃ sadā;
anubhomi sakaṃ kammaṃ, upaṭṭhānassidaṃ phalaṃ.
20. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
mātukucchigatassāpi, vajjare bheriyo sadā.
21. “Upaṭṭhitvāna sambuddhaṃ, anubhutvāna sampadā;
sivaṃ sukhemaṃ amataṃ, pattomhi acalaṃ padaṃ.
22. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
23. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
24. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
25. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo

abhāsitthāti;

ekasaṅkhiyattherassāpadānaṃ dutiyaṃ;