3. Pāṭihīrasaññakatthera-apadānaṃ

26. “Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
vasīsatasahassehi, nagaraṃ pāvisī tadā.
27. “Nagaraṃ pavisantassa, upasantassa tādino;
ratanāni pajjotiṃsu [panādiṃsu (pī.)], nigghoso āsi tāvade.
28. “Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;
sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.
29. “Buddhaseṭṭhaṃ namassāmi [na passāmi (sī.)], padumuttaramahāmuniṃ;
pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.
30. “Aho buddho aho dhammo, aho no satthusampadā;
acetanāpi turiyā, sayameva pavajjare.
31. “Satasahassito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
32. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
33. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
34. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo

abhāsitthāti;

pāṭihīrasaññakattherassāpadānaṃ tatiyaṃ;