4. Ñāṇatthavikatthera-apadānaṃ

35. “Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;
kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.
36. “Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;
ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.
37. “‘Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;
ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.
38. “‘Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;
ñāṇe te upamā natthi, yāvatājagatogati [yāvatā ca gatogati (pī. ka.)].
39. “‘Tena ñāṇena sabbaññū, iti buddho pavuccati;
vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ’.
40. “Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;
duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ.
41. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
42. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
43. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo

abhāsitthāti;

ñāṇatthavikattherassāpadānaṃ catutthaṃ;