5. Ucchukhaṇḍikatthera-apadānaṃ

44. “Nagare bandhumatiyā, dvārapālo ahosahaṃ;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
45. “Ucchukhaṇḍikamādāya, buddhaseṭṭhassadāsahaṃ;
pasannacitto sumano, vipassissa mahesino.
46. “Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;
duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.
47. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
48. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
49. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo

abhāsitthāti;

ucchukhaṇḍikattherassāpadānaṃ pañcamaṃ;