6. Daṇḍadāyakatthera-apadānaṃ

36. “Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;
ālambaṇaṃ karitvāna, saṅghassa adadiṃ bahuṃ [ahaṃ (sī. syā. pī.)].
37. “Tena cittappasādena, subbate abhivādiya;
ālambadaṇḍaṃ datvāna, pakkāmiṃ uttarāmukho.
38. “Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;
duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.
39. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
40. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
41. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo

abhāsitthāti;

daṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ;

tevīsatimaṃ bhāṇavāraṃ;