5. Supaṭadāyakatthera-apadānaṃ

31. “Divāvihārā nikkhanto, vipassī lokanāyako;
lahuṃ supaṭakaṃ [supaṭikaṃ (syā.), pūpapavaṃ (pī.)] datvā, kappaṃ saggamhi modahaṃ.
32. “Ekanavutito kappe, supaṭakamadāsahaṃ;
duggatiṃ nābhijānāmi, supaṭassa idaṃ phalaṃ.
33. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
34. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
35. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo

abhāsitthāti;

supaṭadāyakattherassāpadānaṃ pañcamaṃ;