4. Abbhañjanadāyakatthera-apadānaṃ

24. “Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;
cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.
25. “Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;
padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ [isiṃ (syā.)].
26. “Sabbakāmasamiddhiñca, oghatiṇṇamanāsavaṃ;
disvā pasanno sumano, abbhañjanamadāsahaṃ.
27. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.
28. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
29. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
30. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo

abhāsitthāti;

abbhañjanadāyakattherassāpadānaṃ catutthaṃ;