3. Saraṇagamaniyatthera-apadānaṃ

19. “Āruhimha tadā nāvaṃ, bhikkhu cājīviko cahaṃ;
nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.
20. “Ekatiṃse ito kappe, yaṃ so me saraṇaṃ adā;
duggatiṃ nābhijānāmi, saraṇagamane phalaṃ.
21. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
22. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
23. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo

abhāsitthāti;

saraṇagamaniyattherassāpadānaṃ tatiyaṃ;