2. Mañcadāyakatthera-apadānaṃ

13. “Vipassino bhagavato, lokajeṭṭhassa tādino;
ekamañcaṃ [ekaṃ veccaṃ (syā.), ekapacchaṃ (pī.)] mayā dinnaṃ, pasannena sapāṇinā.
14. “Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
tena mañcakadānena, pattomhi āsavakkhayaṃ.
15. “Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
16. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
17. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
18. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mañcadāyako [veccakadāyako (syā.), saddasaññikavaggepi idaṃ

apadānaṃ dissati] thero imā gāthāyo abhāsitthāti;

mañcadāyakattherassāpadānaṃ dutiyaṃ;