53. Tiṇadāyakavaggo

1. Tiṇamuṭṭhidāyakatthera-apadānaṃ

1. “Himavantassāvidūre lambako nāma pabbato;
tattheva tisso [tatthopatisso (sī. pī. ka.)] sambuddho, abbhokāsamhi caṅkami.
2. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
disvāna taṃ devadevaṃ, tiṇamuṭṭhimadāsahaṃ.
3. “Nisīdanatthaṃ buddhassa, datvā cittaṃ pasādayiṃ;
sambuddhaṃ abhivādetvā, pakkāmiṃ [pakkamiṃ (ka.)] uttarāmukho.
4. “Aciraṃ gatamattassa [gatamattaṃ maṃ (sī. syā.)], migarājā apothayi [aheṭhayi (sī. syā. pī.)];
sīhena pothito [pātito (sī. pī.), ghāṭito (syā.)] santo, tattha kālaṅkato ahaṃ.
5. “Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;
sumutto saravegova, devalokamagacchahaṃ.
6. “Yūpo tattha subho āsi, puññakammābhinimmito;
sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.
7. “Pabhā niddhāvate tassa, sataraṃsīva uggato;
ākiṇṇo devakaññāhi, āmodiṃ kāmakāmihaṃ.
8. “Devalokā cavitvāna, sukkamūlena codito;
āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.
9. “Catunnavutito kappe, nisīdanamadāsahaṃ;
duggatiṃ nābhijānāmi, tiṇamuṭṭhe idaṃ phalaṃ.
10. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
11. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
12. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo

Abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.