10. Padumadhārikatthera-apadānaṃ

78. “Himavantassāvidūre romaso nāma pabbato;
buddhopi sambhavo nāma, abbhokāse vasī tadā.
79. “Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;
ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.
80. “Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
81. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
82. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
83. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo

abhāsitthāti;

padumadhārikattherassāpadānaṃ dasamaṃ;

phaladāyakavaggo dvepaññāsamo;

tassuddānaṃ–
kurañciyaṃ kapitthañca, kosambamatha ketakaṃ;
nāgapupphajjunañceva, kuṭajī ghosasaññako.
Thero ca sabbaphalado, tathā padumadhāriko;
asīti cettha gāthāyo, tisso gāthā taduttari.