9. Sabbaphaladāyakatthera-apadānaṃ

51. “Varuṇo nāma nāmena, brāhmaṇo mantapāragū;
chaḍḍetvā dasaputtāni, vanamajjhogahiṃ tadā.
52. “Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;
paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.
53. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, āgacchi mama assamaṃ.
54. “Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;
buddhassa ānubhāvena, pajjalī vipinaṃ tadā.
55. “Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;
pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.
56. “Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;
anukampāya me buddho, idaṃ vacanamabravi.
57. ‘Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;
paribhutte ca saṅghamhi, puññaṃ tava bhavissati’.
58. “Puṭakantaṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;
tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.
59. “Tattha dibbehi naccehi, gītehi vāditehi ca;
puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.
60. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.
61. “Yāvatā caturo dīpā, sasamuddā sapabbatā;
phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.
62. “Yāvatā me pakkhigaṇā, ākāse uppatanti ce;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
63. “Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;
kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.
64. “Kumbhā soṇā madhukārā, ḍaṃsā ca makasā ubho;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
65. “Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;
tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
66. “Yepi dīghāyukā nāgā, iddhimanto mahāyasā;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
67. “Sīhā byagghā ca dīpī ca, acchakokataracchakā;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
68. “Osadhītiṇavāsī ca, ye ca ākāsavāsino;
sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
69. “Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;
phassayitvā [phusayitvā (ka.)] viharāmi, phaladānassidaṃ phalaṃ.
70. “Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;
ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.
71. “Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;
ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.
72. “Abhiññāpāramiṃ gantvā, sukkamūlena codito;
sabbāsave pariññāya, viharāmi anāsavo.
73. “Tevijjā iddhipattā ca, buddhaputtā mahāyasā;
dibbasotasamāpannā, tesaṃ aññataro ahaṃ.
74. “Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
75. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
76. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
77. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo

abhāsitthāti;

sabbaphaladāyakattherassāpadānaṃ navamaṃ;