8. Ghosasaññakatthera-apadānaṃ

44. “Migaluddo pure āsiṃ, araññe vipine ahaṃ;
addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.
45. “Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;
assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.
46. “Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;
tattha cittaṃ pasādetvā, uttariṃ [atariṃ (sī. pī.)] duttaraṃ bhavaṃ.
47. “Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.
48. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
49. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
50. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo

abhāsitthāti;

ghosasaññakattherassāpadānaṃ aṭṭhamaṃ;