7. Kuṭajapupphiyatthera-apadānaṃ

37. “Himavantassāvidūre, vasalo [cāvalo (sī. pī.), accayo (syā.)] nāma pabbato;
buddho sudassano nāma, vasate pabbatantare.
38. “Pupphaṃ hemavantaṃ gayha, vehāsaṃ agamāsahaṃ;
tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
39. “Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ [katvānahaṃ tadā (syā. pī. ka.)];
buddhassa abhiropesiṃ, sayambhussa mahesino.
40. “Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
41. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
42. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
43. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo

abhāsitthāti;

kuṭajapupphiyattherassāpadānaṃ sattamaṃ;