6. Ajjunapupphiyatthera-apadānaṃ

28. “Candabhāgānadītīre ahosiṃ kinnaro tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
29. “Pasannacitto sumano, vedajāto katañjalī;
gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.
30. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.
31. “Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.
32. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sukhette vappitaṃ bījaṃ, sayambhumhi aho mama [ahosi me (syā.)].
33. “Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
pūjāraho ahaṃ ajja, sakyaputtassa sāsane.
34. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
35. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
36. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo

abhāsitthāti;

ajjunapupphiyattherassāpadānaṃ chaṭṭhaṃ;