5. Nāgapupphiyatthera-apadānaṃ

23. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, nāgapupphaṃ apūjayiṃ.
24. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
25. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
26. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
27. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo

abhāsitthāti;

nāgapupphiyattherassāpadānaṃ pañcamaṃ;