4. Ketakapupphiyatthera-apadānaṃ

17. “Vinatānadiyā tīre, vihāsi purisuttamo;
addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
18. “Madhugandhassa pupphena, ketakassa ahaṃ tadā;
pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.
19. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
20. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
21. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
22. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo

abhāsitthāti;

ketakapupphiyattherassāpadānaṃ catutthaṃ;