3. Kosambaphaliyatthera-apadānaṃ

12. “Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
rathiyaṃ paṭipajjantaṃ, kosambaṃ [kosumbaṃ (sī. syā. pī.)] adadiṃ tadā.
13. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
14. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
15. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
16. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kosambaphaliyo thero imā gāthāyo

abhāsitthāti;

kosambaphaliyattherassāpadānaṃ tatiyaṃ;