2. Kapitthaphaladāyakatthera-apadānaṃ

7. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, kapitthaṃ [kapiṭṭhaṃ (syā.)] adadiṃ phalaṃ.
8. “Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
9. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
10. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
11. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā

gāthāyo abhāsitthāti;

kapitthaphaladāyakattherassāpadānaṃ dutiyaṃ;