52. Phaladāyakavaggo

1. Kurañciyaphaladāyakatthera-apadānaṃ

1. “Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
2. “Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
puññakkhettassa tādino, pasanno sehi pāṇibhi.
3. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
4. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
5. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.