10. Nāḷikeraphaladāyakatthera-apadānaṃ

91. “Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
92. “Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.
93. “Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
phalaṃ buddhassa datvāna, vippasannena cetasā.
94. “Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
95. “Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
96. “Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
abhiññāpāramippatto, phaladānassidaṃ phalaṃ.
97. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
98. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
99. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā

gāthāyo abhāsitthāti;

nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ;

kaṇikāravaggo ekapaññāsamo;

tassuddānaṃ–
kaṇikārekapattā ca, kāsumārī tathāvaṭā;
pādañca mātuluṅgañca, ajelīmodameva ca.
Tālaṃ tathā nāḷikeraṃ, gāthāyo gaṇitā viha;
ekaṃ gāthāsataṃ hoti, ūnādhikavivajjitaṃ.