8. Bodhisammajjakatthera-apadānaṃ

48. “Ahaṃ pure bodhipattaṃ, ujjhitaṃ cetiyaṅgaṇe;
taṃ gahetvāna chaḍḍesiṃ, alabhiṃ vīsatīguṇe.
49. “Tassa kammassa tejena, saṃsaranto bhavābhave;
duve bhave saṃsarāmi, devatte cāpi mānuse.
50. “Devalokā cavitvāna, āgantvā mānusaṃ bhavaṃ;
duve kule pajāyāmi, khattiye cāpi brāhmaṇe.
51. “Aṅgapaccaṅgasampanno, ārohapariṇāhavā;
abhirūpo suci homi, sampuṇṇaṅgo anūnako.
52. “Devaloke manusse vā, jāto vā yattha katthaci;
bhave suvaṇṇavaṇṇo ca, uttattakanakūpamo.
53. “Mudukā maddavā sniddhā [mudu maddavā siniddhā (syā.)], sukhumā sukumārikā;
chavi me sabbadā hoti, bodhipatte suchaḍḍite [suchaḍḍine (sī.)].
54. “Yato kutoci gatīsu, sarīre samudāgate;
na limpati rajojallaṃ, vipāko pattachaḍḍite.
55. “Uṇhe vātātape tassa, aggitāpena vā pana;
gatte sedā na muccanti, vipāko pattachaḍḍite.
56. “Kuṭṭhaṃ gaṇḍo kilāso ca, tilakā piḷakā tathā;
na honti kāye daddu ca, vipāko pattachaḍḍite.
57. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
rogā na honti kāyasmiṃ, vipāko pattachaḍḍite.
58. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
na hoti cittajā pīḷā, vipāko pattachaḍḍite.
59. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
amittā na bhavantassa, vipāko pattachaḍḍite.
60. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
anūnabhogo bhavati, vipāko pattachaḍḍite.
61. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
aggirājūhi corehi, na hoti udake bhayaṃ.
62. “Aparampi guṇaṃ tassa, nibbattati bhavābhave;
dāsidāsā anucarā, honti cittānuvattakā.
63. “Yamhi āyuppamāṇamhi, jāyate mānuse bhave;
tato na hāyate āyu, tiṭṭhate yāvatāyukaṃ.
64. “Abbhantarā ca bāhirā [bahicarā (sī. pī. ka.)], negamā ca saraṭṭhakā;
nuyuttā honti sabbepi, vuddhikāmā sukhicchakā.
65. “Bhogavā yasavā homi, sirimā ñātipakkhavā;
apetabhayasantāso, bhavehaṃ sabbato bhave.
66. “Devā manussā asurā, gandhabbā yakkharakkhasā;
sabbe te parirakkhanti, bhave saṃsarato sadā.
67. “Devaloke manusse ca, anubhotvā ubho yase;
avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.
68. “Sambuddhamuddisitvāna, bodhiṃ vā tassa satthuno;
yo puññaṃ pasave poso, tassa kiṃ nāma dullabhaṃ.
69. “Magge phale āgame ca, jhānābhiññāguṇesu ca;
aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.
70. “Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;
imehi vīsataṅgehi, samaṅgī homi sabbadā.
71. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
72. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
73. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo

abhāsitthāti;

bodhisammajjakattherassāpadānaṃ aṭṭhamaṃ;