9. Āmaṇḍaphaladāyakatthera-apadānaṃ

74. “Padumuttaro nāma jino, sabbadhammāna pāragū;
vuṭṭhahitvā samādhimhā, caṅkamī lokanāyako.
75. “Khāribhāraṃ gahetvāna, āharanto phalaṃ tadā;
addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāmuniṃ.
76. “Pasannacitto sumano, sire katvāna añjaliṃ;
sambuddhaṃ abhivādetvā, āmaṇḍamadadiṃ phalaṃ.
77. “Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.
78. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
79. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
80. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā

gāthāyo abhāsitthāti;

āmaṇḍaphaladāyakattherassāpadānaṃ navamaṃ;