10. Sugandhatthera-apadānaṃ

81. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena [nāmena (sabbattha)], uppajji vadataṃ varo.
82. “Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;
byāmappabhāparivuto, raṃsijālasamotthaṭo [raṃsijālasamosaṭo (sī. pī.)].
83. “Assāsetā yathā cando, sūriyova pabhaṅkaro;
nibbāpetā yathā megho, sāgarova guṇākaro.
84. “Dharaṇīriva sīlena, himavāva samādhinā;
ākāso viya paññāya, asaṅgo anilo yathā.
85. “Sa kadāci mahāvīro, parisāsu visārado;
saccāni sampakāseti, uddharanto mahājanaṃ.
86. “Tadā hi bārāṇasiyaṃ, seṭṭhiputto mahāyaso;
āsahaṃ dhanadhaññassa [anantadhanadhaññassa (ka.)], pahūtassa bahū tadā.
87. “Jaṅghāvihāraṃ vicaraṃ, migadāyamupeccahaṃ [mupesahaṃ (ka.)];
addasaṃ virajaṃ buddhaṃ, desentaṃ amataṃ padaṃ.
88. “Visaṭṭhakantavacanaṃ karavīkasamassaraṃ;
haṃsarutehi [haṃsadundubhi (syā. pī.)] nigghosaṃ, viññāpentaṃ mahājanaṃ.
89. “Disvā devātidevaṃ taṃ, sutvāva madhuraṃ giraṃ;
pahāyanappake bhoge, pabbajiṃ anagāriyaṃ.
90. “Evaṃ pabbajito cāhaṃ, na cirena bahussuto;
ahosiṃ dhammakathiko, vicittapaṭibhāṇavā.
91. “Mahāparisamajjhehaṃ, haṭṭhacitto punappunaṃ;
vaṇṇayiṃ hemavaṇṇassa, vaṇṇaṃ vaṇṇavisārado.
92. “Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
sabbakammakkhayaṃ patto, vimuttopadhisaṅkhaye.
93. “Esa so bhagavā buddho, esa sīho anuttaro;
sadevakassa lokassa, brahmacakkappavattako.
94. “Danto dametā santo ca, sametā nibbuto isi;
nibbāpetā ca assattho, assāsetā mahājanaṃ.
95. “Vīro sūro ca vikkanto [dhīro ca (sī. pī.)], pañño kāruṇiko vasī;
vijitāvī ca sa jino, appagabbo anālayo.
96. “Aneñjo acalo dhīmā, amoho asamo muni;
dhorayho usabho nāgo, sīho sakko garūsupi.
97. “Virāgo vimalo brahmā, vādī sūro raṇañjaho;
akhilo ca visallo ca, asamo saṃyato [vusabho (syā.), payato (pī.)] suci.
98. “Brāhmaṇo samaṇo nātho, bhisakko sallakattako;
yodho buddho sutāsuto [suto suto (sī. pī.)], acalo mudito sito [dito (sī.)].
99. “Dhātā dhatā ca santi ca, kattā netā pakāsitā;
sampahaṃsitā bhettā ca, chettā sotā pasaṃsitā.
100. “Akhilo ca visallo ca, anīgho akathaṃkathī;
anejo virajo kattā, gandhā vattā pasaṃsitā.
101. “Tāretā atthakāretā, kāretā sampadāritā;
pāpetā sahitā kantā, hantā ātāpī tāpaso [hantā, tāpitā ca visositā (syā.)].
102. “Samacitto [saccaṭṭhito (syā.)] samasamo, asahāyo dayālayo [dayāsayo (sī.)];
accherasatto [accheramanto (syā.)] akuho, katāvī isisattamo;
103. “nittiṇṇakaṅkho nimmāno, appameyyo anūpamo;
sabbavākyapathātīto, sacca neyyantagū [sabbaneyyantiko (syā.)] jino.
104. “Sattasāravare [sataraṃsīvare (syā.)] tasmiṃ, pasādo amatāvaho;
tasmā buddhe ca dhamme ca, saṅghe saddhā mahatthikā [mahiddhikā (sī. ka.)].
105. “Guṇehi evamādīhi, tilokasaraṇuttamaṃ;
vaṇṇento parisāmajjhe, akaṃ [kathiṃ (syā.)] dhammakathaṃ ahaṃ.
106. “Tato cutāhaṃ tusite, anubhotvā mahāsukhaṃ;
tato cuto manussesu, jāto homi sugandhiko.
107. “Nissāso mukhagandho ca, dehagandho tatheva me;
sedagandho ca satataṃ, sabbagandhova hoti me [sabbagandhotiseti me (sī. pī.)].
108. “Mukhagandho sadā mayhaṃ, padumuppalacampako;
parisanto [ādisanto (sī.), atikanto (syā.), atisanto (pī.)] sadā vāti, sarīro ca tatheva me.
109. “Guṇatthavassa sabbantaṃ, phalaṃ tu [phalantaṃ (syā.)] paramabbhutaṃ;
ekaggamanasā sabbe, vaṇṇayissaṃ [bhāsitassa (syā.)] suṇātha me.
110. “Guṇaṃ buddhassa vatvāna, hitāya ca na sadisaṃ [hitāya janasandhisu (sī. pī.), hitāya naṃ sukhāvahaṃ (syā.)];
sukhito [sucitto (syā.)] homi sabbattha, saṅgho vīrasamāyuto [saraddhanisamāyuto (sī.)].
111. “Yasassī sukhito kanto, jutimā piyadassano;
vattā aparibhūto ca, niddoso paññavā tathā.
112. “Khīṇe āyusi [pāsusi (syā.)] nibbānaṃ, sulabhaṃ buddhabhattino;
tesaṃ hetuṃ pavakkhāmi, taṃ suṇātha yathātathaṃ.
113. “Santaṃ yasaṃ bhagavato, vidhinā abhivādayaṃ;
tattha tatthūpapannopi [yattha tatthūpapannopi (sī. pī.)], yasassī tena homahaṃ.
114. “Dukkhassantakaraṃ buddhaṃ, dhammaṃ santamasaṅkhataṃ;
vaṇṇayaṃ sukhado āsiṃ, sattānaṃ sukhito tato.
115. “Guṇaṃ vadanto buddhassa, buddhapītisamāyuto;
sakantiṃ parakantiñca, janayiṃ tena kantimā.
116. “Jino te titthikākiṇṇe [janoghe titthakākiṇṇe (sī. pī.), jino yo titthikātiṇṇo (syā.)], abhibhuyya kutitthiye;
guṇaṃ vadanto jotesiṃ [thomesiṃ (syā.)], nāyakaṃ jutimā tato.
117. “Piyakārī janassāpi, sambuddhassa guṇaṃ vadaṃ;
saradova sasaṅkohaṃ, tenāsiṃ piyadassano.
118. “Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ;
sugataṃ tena vāgiso, vicittapaṭibhānavā.
119. “Ye bālā vimatiṃ pattā, paribhonti mahāmuniṃ;
niggahiṃ te saddhammena, paribhūto na tenahaṃ [paribhūtena tenahaṃ (syā.)].
120. “Buddhavaṇṇena sattānaṃ, kilese apanesahaṃ;
nikkilesamano homi, tassa kammassa vāhasā.
121. “Sotūnaṃ vuddhimajaniṃ [buddhimajaniṃ (sī. pī.)], buddhānussatidesako;
tenāhamāsiṃ [tenāpi cāsiṃ (syā.)] sappañño, nipuṇatthavipassako.
122. “Sabbāsavaparikkhīṇo, tiṇṇasaṃsārasāgaro;
sikhīva anupādāno, pāpuṇissāmi nibbutiṃ.
123. “Imasmiṃyeva kappasmiṃ, yamahaṃ santhaviṃ jinaṃ;
duggatiṃ nābhijānāmi, buddhavaṇṇassidaṃ phalaṃ.
124. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
125. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
126. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo

abhāsitthāti;

sugandhattherassāpadānaṃ dasamaṃ;

tiṇadāyakavaggo tepaññāsamo;

tassuddānaṃ–
tiṇado mañcado ceva, saraṇabbhañjanappado;
supaṭo daṇḍadāyī ca, nelapūjī tatheva ca.
Bodhisammajjako maṇḍo, sugandho dasamoti ca;
gāthāsataṃ satevīsaṃ, gaṇitañcettha sabbaso.