54. Kaccāyanavaggo

1. Mahākaccāyanatthera-apadānaṃ

1. “Padumuttaro nāma jino, anejo ajitaṃ jayo;
satasahasse kappānaṃ, ito uppajji nāyako.
2. “Vīro kamalapattakkho, sasaṅkavimalānano;
kanakācalasaṅkāso [kañcanatacasaṅkāso (syā.)], ravidittisamappabho.
3. “Sattanettamanohārī, varalakkhaṇabhūsito;
sabbavākyapathātīto, manujāmarasakkato.
4. “Sambuddho bodhayaṃ satte, vāgīso madhurassaro;
karuṇānibandhasantāno, parisāsu visārado.
5. “Deseti madhuraṃ dhammaṃ, catusaccūpasaṃhitaṃ;
nimugge mohapaṅkamhi, samuddharati pāṇine.
6. “Tadā ekacaro hutvā, tāpaso himavālayo;
nabhasā mānusaṃ lokaṃ, gacchanto jinamaddasaṃ.
7. “Upecca santikaṃ tassa, assosiṃ dhammadesanaṃ;
vaṇṇayantassa vīrassa, sāvakassa mahāguṇaṃ.
8. “Saṅkhittena mayā vuttaṃ, vitthārena pakāsayaṃ;
parisaṃ mañca toseti, yathā kaccāyano ayaṃ.
9. “‘Nāhaṃ evamidhekaccaṃ [evaṃvidhaṃ kañci (sī. pī.)], aññaṃ passāmi sāvakaṃ;
tasmātadagge [tasmetadagge (sī.)] esaggo, evaṃ dhāretha bhikkhavo’.
10. “Tadāhaṃ vimhito hutvā, sutvā vākyaṃ manoramaṃ;
himavantaṃ gamitvāna, āhitvā [āhatvā (sī. pī.)] pupphasañcayaṃ.
11. “Pūjetvā lokasaraṇaṃ, taṃ ṭhānamabhipatthayiṃ;
tadā mamāsayaṃ ñatvā, byākāsi sa raṇañjaho.
12. “‘Passathetaṃ isivaraṃ, niddhantakanakattacaṃ;
uddhaggalomaṃ pīṇaṃsaṃ, acalaṃ pañjaliṃ ṭhitaṃ.
13. “‘Hāsaṃ supuṇṇanayanaṃ, buddhavaṇṇagatāsayaṃ;
dhammajaṃ uggahadayaṃ [dhammaṃva viggahavaraṃ (sī.), dhammapaṭiggahavaraṃ (pī.)], amatāsittasannibhaṃ’.
14. “Kaccānassa guṇaṃ sutvā, taṃ ṭhānaṃ patthayaṃ ṭhito;
anāgatamhi addhāne, gotamassa mahāmune.
15. “Tassa dhammesu dāyādo, oraso dhammanimmito;
kaccāno nāma nāmena, hessati satthu sāvako.
16. “Bahussuto mahāñāṇī, adhippāyavidū mune;
pāpuṇissati taṃ ṭhānaṃ, yathāyaṃ byākato mayā.
17. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
18. “Duve bhave saṃsarāmi, devatte atha mānuse;
aññaṃ gatiṃ na gacchāmi, buddhapūjāyidaṃ phalaṃ.
19. “Duve kule pajāyāmi, khattiye atha brāhmaṇe;
nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.
20. “Pacchime ca bhave dāni, jāto ujjeniyaṃ pure [jāto, ujjeniyaṃ pure rame (syā.)];
pajjotassa ca caṇḍassa, purohitadijādhino [purohitadijātino (sī. pī.)].
21. “Putto tiriṭivacchassa [tiriṭavacchassa (sī.), tipitivacchassa (syā.)], nipuṇo vedapāragū;
mātā ca candimā nāma, kaccānohaṃ varattaco.
22. “Vīmaṃsanatthaṃ buddhassa, bhūmipālena pesito;
disvā mokkhapuradvāraṃ, nāyakaṃ guṇasañcayaṃ.
23. “Sutvā ca vimalaṃ vākyaṃ, gatipaṅkavisosanaṃ;
pāpuṇiṃ amataṃ santaṃ, sesehi saha sattahi.
24. “Adhippāyavidū jāto, sugatassa mahāmate;
ṭhapito etadagge ca, susamiddhamanoratho.
25. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
26. “Svāgataṃ vata me āsi, mama buddhassa santike;
“svāgataṃ vata me āsi, mama buddhassa santike. Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
27. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo

Abhāsitthāti.

Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.