2. Vakkalitthera-apadānaṃ

28. “Ito satasahassamhi, kappe uppajji nāyako;
anomanāmo amito, nāmena padumuttaro.
29. “Padumākāravadano, padumāmalasucchavī;
lokenānupalittova toyena padumaṃ yathā.
30. “Vīro padumapattakkho, kanto ca padumaṃ yathā;
padumuttaragandhova, tasmā so padumuttaro.
31. “Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;
santaveso guṇanidhi, karuṇāmatisāgaro.
32. “Sa kadāci mahāvīro, brahmāsurasuraccito;
sadevamanujākiṇṇe, janamajjhe jinuttamo [januttamo (syā. pī.), anuttamo (ka.) vaṅgīsattherāpadānepi].
33. “Vadanena sugandhena, madhurena rutena ca;
rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.
34. “Saddhādhimutto sumati, mama dassanalālaso [dassanasālayo (syā.)];
natthi etādiso añño, yathāyaṃ bhikkhu vakkali.
35. “Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;
hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.
36. “Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;
sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.
37. “Nipacca sirasā tassa, anantaguṇasāgare;
nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.
38. “‘Yo so tayā santhavito, ito sattamake muni [idha saddhādhimutto isi (syā.), ito sattamakehani (sī. pī.)];
bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune’.
39. “Evaṃ vutte mahāvīro, anāvaraṇadassano;
imaṃ vākyaṃ udīresi, parisāya mahāmuni.
40. “‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;
hemayaññopacitaṅgaṃ [hemayaññopavītaṅgaṃ (sī.)], jananettamanoharaṃ.
41. “‘Eso anāgataddhāne, gotamassa mahesino;
aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.
42. “‘Devabhūto manusso vā, sabbasantāpavajjito;
sabbabhogaparibyūḷho, sukhito saṃsarissati.
43. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
44. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
vakkali nāma nāmena, hessati satthu sāvako’.
45. “Tena kammavisesena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
46. “Sabbattha sukhito hutvā, saṃsaranto bhavābhave;
sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.
47. “Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;
mandaṃ uttānasayanaṃ, pisācabhayatajjitā.
48. “Pādamūle mahesissa, sāyesuṃ dīnamānasā;
imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.
49. “Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;
jālinā cakkaṅkitena [saṅkalaṅkena (sī.)], mudukomalapāṇinā.
50. “Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;
sabbaveravinimutto [sabbabyādhivinimutto (syā.), sabbūpadhivinimutto (pī.)], sukhena parivuddhito.
51. “Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;
jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.
52. “Sabbapāramisambhūtaṃ, nīlakkhinayanaṃ [laṅkinīlayanaṃ (sī.)] varaṃ;
rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ [vihayāmahaṃ (sī. pī.)].
53. “Buddharūparatiṃ [buddho rūparatiṃ (sī.)] ñatvā, tadā ovadi maṃ jino;
‘alaṃ vakkali kiṃ rūpe, ramase bālanandite.
54. “‘Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;
apassamāno saddhammaṃ, maṃ passampi na passati.
55. “‘Anantādīnavo kāyo, visarukkhasamūpamo;
āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.
56. “‘Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;
passa upakkilesānaṃ, sukhenantaṃ gamissati’.
57. “Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;
gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.
58. “Ṭhito pabbatapādamhi, assāsayi [mamāhaso (sī.)] mahāmuni;
vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.
59. “Pakkhandiṃ selapabbhāre, anekasataporise;
tadā buddhānubhāvena, sukheneva mahiṃ gato.
60. “Punopi [punāpi (syā.), muni maṃ (ka.)] dhammaṃ deseti, khandhānaṃ udayabbayaṃ;
tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.
61. “Sumahāparisamajjhe tadā maṃ caraṇantago;
aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.
62. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
63. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
64. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
65. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā vakkalitthero imā gāthāyo

abhāsitthāti;

vakkalittherassāpadānaṃ dutiyaṃ;