3. Mahākappinatthera-apadānaṃ

66. “Padumuttaro nāma jino, sabbadhammāna pāragū;
udito ajaṭākāse [jagadākāse (sī.), jaladākāse (pī.)], ravīva saradambare.
67. “Vacanābhāya bodheti, veneyyapadumāni so;
kilesapaṅkaṃ soseti, matiraṃsīhi nāyako.
68. “Titthiyānaṃ yase [yaso (sī. pī.)] hanti, khajjotābhā yathā ravi;
saccatthābhaṃ pakāseti, ratanaṃva divākaro;
69. “guṇānaṃ āyatibhūto, ratanānaṃva sāgaro;
pajjunnoriva bhūtāni, dhammameghena vassati.
70. “Akkhadasso tadā āsiṃ, nagare haṃsasavhaye;
upecca dhammamassosiṃ, jalajuttamanāmino.
71. “Ovādakassa bhikkhūnaṃ, sāvakassa katāvino;
guṇaṃ pakāsayantassa, tappayantassa [tosayantassa (sī.), hāsayantassa (syā.), vāsayantassa (pī.)] me manaṃ.
72. “Sutvā patīto sumano, nimantetvā tathāgataṃ;
sasissaṃ bhojayitvāna, taṃ ṭhānamabhipatthayiṃ.
73. “Tadā haṃsasamabhāgo, haṃsadundubhinissano [haṃsadundubhisussaro (sī.)];
passathetaṃ mahāmattaṃ, vinicchayavisāradaṃ.
74. “Patitaṃ pādamūle me, samuggatatanūruhaṃ;
jīmūtavaṇṇaṃ pīṇaṃsaṃ, pasannanayanānanaṃ.
75. “Parivārena mahatā, rājayuttaṃ mahāyasaṃ;
eso katāvino ṭhānaṃ, pattheti muditāsayo.
76. “‘Iminā paṇipātena, cāgena paṇidhīhi ca [piṇḍapātena, cetanā paṇidhīhi ca (sī.)];
kappasatasahassāni, nupapajjati duggatiṃ.
77. “‘Devesu devasobhaggaṃ, manussesu mahantataṃ;
anubhotvāna sesena [abhutvāva sesena (sī.), anubhotvāva sesena (syā.)], nibbānaṃ pāpuṇissati.
78. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
79. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
kappino nāma nāmena, hessati satthu sāvako’.
80. “Tatohaṃ sukataṃ kāraṃ, katvāna jinasāsane;
jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.
81. “Devamānusarajjāni, sataso anusāsiya;
bārāṇasiyamāsanne, jāto keniyajātiyaṃ.
82. “Sahassaparivārena [satasahassaparivāro (syā.)], sapajāpatiko ahaṃ;
pañca paccekabuddhānaṃ, satāni samupaṭṭhahiṃ.
83. “Temāsaṃ bhojayitvāna, pacchādamha ticīvaraṃ;
tato cutā mayaṃ sabbe, ahumha tidasūpagā.
84. “Puno sabbe manussattaṃ, agamimha tato cutā;
kukkuṭamhi pure jātā, himavantassa passato.
85. “Kappino nāmahaṃ āsiṃ, rājaputto mahāyaso;
sesāmaccakule jātā, mameva parivārayuṃ.
86. “Mahārajjasukhaṃ patto, sabbakāmasamiddhimā;
vāṇijehi samakkhātaṃ, buddhuppādamahaṃ suṇiṃ.
87. “‘Buddho loke samuppanno, asamo ekapuggalo;
so pakāseti saddhammaṃ, amataṃ sukhamuttamaṃ.
88. “‘Suyuttā tassa sissā ca, sumuttā ca anāsavā’;
“sutvā nesaṃ suvacanaṃ, sakkaritvāna vāṇije.
89. “Pahāya rajjaṃ sāmacco, nikkhamiṃ buddhamāmako;
nadiṃ disvā mahācandaṃ, pūritaṃ samatittikaṃ.
90. “Appatiṭṭhaṃ anālambaṃ, duttaraṃ sīghavāhiniṃ;
guṇaṃ saritvā buddhassa, sotthinā samatikkamiṃ.
91. “‘Bhavasotaṃ sace buddho, tiṇṇo lokantagū vidū [vibhū (ka.)];
etena saccavajjena, gamanaṃ me samijjhatu.
92. “‘Yadi santigamo maggo, mokkho caccantikaṃ [mokkhadaṃ santikaṃ (syā.)] sukhaṃ;
etena saccavajjena, gamanaṃ me samijjhatu.
93. “‘Saṅgho ce tiṇṇakantāro, puññakkhetto anuttaro;
etena saccavajjena, gamanaṃ me samijjhatu’.
94. “Saha kate saccavare, maggā apagataṃ jalaṃ;
tato sukhena uttiṇṇo, nadītīre manorame.
95. “Nisinnaṃ addasaṃ buddhaṃ, udentaṃva pabhaṅkaraṃ;
jalantaṃ hemaselaṃva, dīparukkhaṃva jotitaṃ.
96. “Sasiṃva tārāsahitaṃ, sāvakehi purakkhataṃ;
vāsavaṃ viya vassantaṃ, desanājaladantaraṃ [devena jalanandanaṃ (syā. pī.)].
97. “Vanditvāna sahāmacco, ekamantamupāvisiṃ;
tato no āsayaṃ [tato ajjhāsayaṃ (syā.)] ñatvā, buddho dhammamadesayi.
98. “Sutvāna dhammaṃ vimalaṃ, avocumha mayaṃ jinaṃ;
‘pabbājehi mahāvīra, nibbindāmha [nibbinnāmha (sī. pī.), otiṇṇamha (syā.)] mayaṃ bhave’.
99. “‘Svakkhāto bhikkhave dhammo, dukkhantakaraṇāya vo;
caratha brahmacariyaṃ’, iccāha munisattamo.
100. “Saha vācāya sabbepi, bhikkhuvesadharā mayaṃ;
ahumha upasampannā, sotāpannā ca sāsane.
101. “Tato jetavanaṃ gantvā, anusāsi vināyako;
anusiṭṭho jinenāhaṃ, arahattamapāpuṇiṃ.
102. “Tato bhikkhusahassāni [bhikkhusahassaṃ taṃ (sī. pī.)], anusāsimahaṃ tadā;
mamānusāsanakarā, tepi āsuṃ anāsavā.
103. “Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
bhikkhu-ovādakānaggo, kappinoti mahājane.
104. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
pamutto saravegova, kilese jhāpayiṃ [jhāpayī (sī.)] mama.
105. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
106. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
107. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo

abhāsitthāti;

mahākappinattherassāpadānaṃ tatiyaṃ;