4. Dabbamallaputtatthera-apadānaṃ

108. “Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
109. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
110. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi [patiṭṭhahi (syā. ka.)].
111. “Evaṃ nirākulaṃ āsi, suññataṃ [suññakaṃ (sī.) evamuparipi] titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
112. “Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
113. “Vassasatasahassāni āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
114. “Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahāyaso;
upetvā lokapajjotaṃ, assosiṃ dhammadesanaṃ.
115. “Senāsanāni bhikkhūnaṃ, paññāpentaṃ sasāvakaṃ;
kittayantassa vacanaṃ, suṇitvā mudito ahaṃ.
116. “Adhikāraṃ sasaṅghassa, katvā tassa mahesino;
nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.
117. “Tadāha sa mahāvīro, mama kammaṃ pakittayaṃ;
‘yo sasaṅghamabhojesi, sattāhaṃ lokanāyakaṃ.
118. “‘Soyaṃ kamalapattakkho, sīhaṃso kanakattaco;
mama pādamūle nipati [patito (pī.)], patthayaṃ ṭhānamuttamaṃ.
119. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
120. “‘Sāvako tassa buddhassa, dabbo nāmena vissuto;
senāsanapaññāpako, aggo hessatiyaṃ tadā’.
121. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
122. “Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
123. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
124. “Ekanavutito kappe, vipassī nāma nāyako;
uppajji cārudassano [cārunayano (sī. syā. pī.)], sabbadhammavipassako.
125. “Duṭṭhacitto upavadiṃ, sāvakaṃ tassa tādino;
sabbāsavaparikkhīṇaṃ, suddhoti ca vijāniya.
126. “Tasseva naravīrassa, sāvakānaṃ mahesinaṃ;
salākañca gahetvāna [salākaṃ paggahetvāna (sī. pī.)], khīrodanamadāsahaṃ.
127. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
128. “Sāsanaṃ jotayitvāna, abhibhuyya kutitthiye;
vineyye vinayitvāva, nibbuto so sasāvako.
129. “Sasisse nibbute nāthe, atthamentamhi sāsane;
devā kandiṃsu saṃviggā, muttakesā rudammukhā.
130. “Nibbāyissati dhammakkho, na passissāma subbate;
na suṇissāma saddhammaṃ, aho no appapuññatā.
131. “Tadāyaṃ pathavī sabbā, acalā sā calācalā [calācalī (sī.), pulāpulī (syā.)];
sāgaro ca sasokova, vinadī karuṇaṃ giraṃ.
132. “Catuddisā dundubhiyo, nādayiṃsu amānusā;
samantato asaniyo, phaliṃsu ca bhayāvahā.
133. “Ukkā patiṃsu nabhasā, dhūmaketu ca dissati;
sadhūmā jālavaṭṭā ca [sabbathalajasattā ca (sī.)], raviṃsu karuṇaṃ migā.
134. “Uppāde dāruṇe disvā, sāsanatthaṅgasūcake;
saṃviggā bhikkhavo satta, cintayimha mayaṃ tadā.
135. “Sāsanena vināmhākaṃ, jīvitena alaṃ mayaṃ;
pavisitvā mahāraññaṃ, yuñjāma jinasāsanaṃ.
136. “Addasamha tadāraññe, ubbiddhaṃ selamuttamaṃ;
nisseṇiyā tamāruyha, nisseṇiṃ pātayimhase.
137. “Tadā ovadi no thero, buddhuppādo sudullabho;
saddhātidullabhā laddhā, thokaṃ sesañca sāsanaṃ.
138. “Nipatanti khaṇātītā, anante dukkhasāgare;
tasmā payogo kattabbo, yāva ṭhāti mune mataṃ [yāva tiṭṭhati sāsanaṃ (syā.)].
139. “Arahā āsi so thero, anāgāmī tadānugo;
susīlā itare yuttā, devalokaṃ agamhase.
140. “Nibbuto tiṇṇasaṃsāro, suddhāvāse ca ekako;
ahañca pakkusāti ca, sabhiyo bāhiyo tathā.
141. “Kumārakassapo ceva, tattha tatthūpagā mayaṃ;
saṃsārabandhanā muttā, gotamenānukampitā.
142. “Mallesu kusinārāyaṃ, jāto gabbheva me sato;
mātā matā citāruḷhā, tato nippatito ahaṃ.
143. “Patito dabbapuñjamhi, tato dabboti vissuto;
brahmacārībalenāhaṃ, vimutto sattavassiko.
144. “Khīrodanabalenāhaṃ pañcahaṅgehupāgato;
khīṇāsavopavādena, pāpehi bahucodito.
145. “Ubho puññañca pāpañca, vītivattomhi dānihaṃ;
patvāna paramaṃ santiṃ, viharāmi anāsavo.
146. “Senāsanaṃ paññāpayiṃ, hāsayitvāna subbate;
jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.
147. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
148. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
149. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo

abhāsitthāti;

dabbamallaputtattherassāpadānaṃ catutthaṃ;