5. Kumārakassapatthera-apadānaṃ

150. “Ito satasahassamhi, kappe uppajji nāyako;
sabbalokahito vīro, padumuttaranāmako.
151. “Tadāhaṃ brāhmaṇo hutvā, vissuto vedapāragū;
divāvihāraṃ vicaraṃ, addasaṃ lokanāyakaṃ.
152. “Catusaccaṃ pakāsentaṃ, bodhayantaṃ sadevakaṃ;
vicittakathikānaggaṃ, vaṇṇayantaṃ mahājane.
153. “Tadā muditacittohaṃ, nimantetvā tathāgataṃ;
nānārattehi vatthehi, alaṅkaritvāna maṇḍapaṃ.
154. “Nānāratanapajjotaṃ, sasaṅghaṃ bhojayiṃ tahiṃ;
bhojayitvāna sattāhaṃ, nānaggarasabhojanaṃ.
155. “Nānācittehi [nānāvaṇṇehi (sī.)] pupphehi, pūjayitvā sasāvakaṃ [mahāvīraṃ (ka.)];
nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.
156. “Tadā munivaro āha, karuṇekarasāsayo [karuṇo karuṇālayo (syā.)];
‘passathetaṃ dijavaraṃ, padumānanalocanaṃ.
157. “‘Pītipāmojjabahulaṃ, samuggatatanūruhaṃ;
hāsamhitavisālakkhaṃ, mama sāsanalālasaṃ.
158. “‘Patitaṃ pādamūle me, ekāvatthasumānasaṃ [ekavatthaṃ sumānasaṃ (syā. ka.)];
esa pattheti taṃ ṭhānaṃ, vicittakathikattanaṃ [vicittakathikattadaṃ (sī. pī.)].
159. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
160. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
kumārakassapo nāma, hessati satthu sāvako.
161. “‘Vicittapupphadussānaṃ ratanānañca vāhasā;
vicittakathikānaṃ so, aggataṃ pāpuṇissati’.
162. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
163. “Paribbhamaṃ bhavābhave [bhavākāse (sī. pī.)], raṅgamajjhe yathā naṭo;
sākhamigatrajo hutvā, migiyā kucchimokkamiṃ.
164. “Tadā mayi kucchigate, vajjhavāro upaṭṭhito;
sākhena cattā me mātā, nigrodhaṃ saraṇaṃ gatā.
165. “Tena sā migarājena, maraṇā parimocitā;
pariccajitvā sapāṇaṃ [saṃpāṇaṃ (sī. pī.)], mamevaṃ ovadī tadā.
166. “‘Nigrodhameva seveyya, na sākhamupasaṃvase;
nigrodhasmiṃ mataṃ seyyo, yañce sākhamhi jīvitaṃ’.
167. “Tenānusiṭṭhā migayūthapena, ahañca mātā ca tathetare ca [citare ca (syā.), tassovādena (pī.), citare ca tassovādaṃ (ka.)];
āgamma rammaṃ tusitādhivāsaṃ, gatā pavāsaṃ sagharaṃ yatheva.
168. “Puno kassapavīrassa, atthamentamhi sāsane;
āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.
169. “Idānāhaṃ rājagahe, jāto seṭṭhikule ahuṃ;
āpannasattā me mātā, pabbaji anagāriyaṃ.
170. “Sagabbhaṃ taṃ viditvāna, devadattamupānayuṃ;
so avoca ‘vināsetha, pāpikaṃ bhikkhuniṃ imaṃ’.
171. “Idānipi munindena, jinena anukampitā;
sukhinī ajanī mayhaṃ, mātā bhikkhunupassaye.
172. “Taṃ viditvā mahīpālo, kosalo maṃ aposayi;
kumāraparihārena, nāmenāhañca kassapo.
173. “Mahākassapamāgamma, ahaṃ kumārakassapo;
vammikasadisaṃ kāyaṃ, sutvā buddhena desitaṃ.
174. “Tato cittaṃ vimucci me, anupādāya sabbaso;
pāyāsiṃ damayitvāhaṃ, etadaggamapāpuṇiṃ.
175. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
176. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
177. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo

abhāsitthāti;

kumārakassapattherassāpadānaṃ pañcamaṃ;

catuvīsatimaṃ bhāṇavāraṃ;