6. Bāhiyatthera-apadānaṃ

178. “Ito satasahassamhi, kappe uppajji nāyako;
mahappabho tilokaggo, nāmena padumuttaro.
179. “Khippābhiññassa bhikkhussa, guṇaṃ kittayato mune;
sutvā udaggacittohaṃ, kāraṃ katvā mahesino.
180. “Datvā sattāhikaṃ dānaṃ, sasissassa mune ahaṃ;
abhivādiya sambuddhaṃ, taṃ ṭhānaṃ patthayiṃ tadā.
181. “Tato maṃ byākari buddho, ‘etaṃ passatha brāhmaṇaṃ;
patitaṃ pādamūle me, cariyaṃ paccavekkhaṇaṃ [pasannanayanānanaṃ (sī.), pīnasampannavekkhaṇaṃ (syā.), pīṇaṃsaṃ paccavekkhaṇaṃ (pī.)].
182. “‘Hemayaññopacitaṅgaṃ avadātatanuttacaṃ;
palambabimbatamboṭṭhaṃ, setatiṇhasamaṃ dijaṃ.
183. “‘Guṇathāmabahutaraṃ, samuggatatanūruhaṃ;
guṇoghāyatanībhūtaṃ, pītisamphullitānanaṃ.
184. “‘Eso patthayate ṭhānaṃ, khippābhiññassa bhikkhuno;
anāgate mahāvīro, gotamo nāma hessati.
185. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
bāhiyo nāma nāmena, hessati satthu sāvako’.
186. “Tadā hi tuṭṭho vuṭṭhāya, yāvajīvaṃ mahāmune;
kāraṃ katvā cuto saggaṃ, agaṃ sabhavanaṃ yathā.
187. “Devabhūto manusso vā, sukhito tassa kammuno;
vāhasā saṃsaritvāna, sampattimanubhomahaṃ.
188. “Puna kassapavīrassa, atthamentamhi [atthaṅgatamhi (syā.)] sāsane;
āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.
189. “Visuddhasīlo sappañño, jinasāsanakārako;
tato cutā pañca janā, devalokaṃ agamhase.
190. “Tatohaṃ bāhiyo jāto, bhārukacche puruttame;
tato nāvāya pakkhando [pakkhanto (sī.), pakkanto (pī.)], sāgaraṃ appasiddhiyaṃ [atthasiddhiyaṃ (ka.)].
191. “Tato nāvā abhijjittha, gantvāna katipāhakaṃ;
tadā bhīsanake ghore, patito makarākare.
192. “Tadāhaṃ vāyamitvāna, santaritvā mahodadhiṃ;
suppādapaṭṭanavaraṃ [suppārapaṭṭanavaraṃ (sī. pī.)], sampatto mandavedhito [mandamedhiko (sī.), mandavedito (syā.), maddaverataṃ (ka.)].
193. “Dārucīraṃ nivāsetvā, gāmaṃ piṇḍāya pāvisiṃ;
tadāha so jano tuṭṭho, arahāyamidhāgato.
194. “Imaṃ annena pānena, vatthena sayanena ca;
bhesajjena ca sakkatvā, hessāma sukhitā mayaṃ.
195. “Paccayānaṃ tadā lābhī, tehi sakkatapūjito;
arahāhanti saṅkappaṃ, uppādesiṃ ayoniso.
196. “Tato me cittamaññāya, codayī pubbadevatā;
‘na tvaṃ upāyamaggaññū, kuto tvaṃ arahā bhave’.
197. “Codito tāya saṃviggo, tadāhaṃ paripucchi taṃ;
‘ke vā ete kuhiṃ loke, arahanto naruttamā.
198. “‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
so sakyaputto arahā anāsavo, deseti dhammaṃ arahattapattiyā.
199. “‘Tadassa sutvā vacanaṃ supīṇito [pīṇitvā (ka.)], nidhiṃva laddhā kapaṇoti vimhito;
udaggacitto arahattamuttamaṃ, sudassanaṃ daṭṭhumanantagocaraṃ.
200. “‘Tadā tato nikkhamitvāna satthuno [nikkhamituna satthuvaraṃ (sī.)], sadā jinaṃ passāmi vimalānanaṃ [parājinaṃ passāmi kamalānanaṃ (ka.)];
upecca rammaṃ vijitavhayaṃ vanaṃ, dije apucchiṃ kuhiṃ lokanandano.
201. “‘Tato avocuṃ naradevavandito, puraṃ paviṭṭho asanesanāya so;
sasova [paccehi (sī. syā.)] khippaṃ munidassanussuko, upecca vandāhi tamaggapuggalaṃ’.
202. “Tatohaṃ tuvaṭaṃ gantvā, sāvatthiṃ puramuttamaṃ;
vicarantaṃ tamaddakkhiṃ, piṇḍatthaṃ apihāgidhaṃ.
203. “Pattapāṇiṃ alolakkhaṃ, pācayantaṃ pītākaraṃ [bhājayantaṃ viyāmataṃ (sī.), jotayantaṃ idhāmataṃ (syā.), bhājayantaṃ idaṃmataṃ (pī.)];
sirīnilayasaṅkāsaṃ, ravidittiharānanaṃ.
204. “Taṃ samecca nipaccāhaṃ, idaṃ vacanamabraviṃ;
‘kupathe vippanaṭṭhassa, saraṇaṃ hohi gotama.
205. “‘Pāṇasantāraṇatthāya piṇḍāya vicarāmahaṃ;
na te dhammakathākālo, iccāha munisattamo’.
206. “Tadā punappunaṃ buddhaṃ, āyāciṃ dhammalālaso;
yo me dhammamadesesi, gambhīraṃ suññataṃ padaṃ.
207. “Tassa dhammaṃ suṇitvāna, pāpuṇiṃ āsavakkhayaṃ;
parikkhīṇāyuko santo, aho satthānukampako.
208. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
209. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
210. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ;
211. “evaṃ thero viyākāsi, bāhiyo dārucīriyo;
saṅkārakūṭe patito, bhūtāviṭṭhāya gāviyā.
212. “Attano pubbacariyaṃ, kittayitvā mahāmati;
parinibbāyi so thero [vīro (sī.), dhīro (syā.)], sāvatthiyaṃ puruttame.
213. “Nagarā nikkhamanto taṃ, disvāna isisattamo;
dārucīradharaṃ dhīraṃ, bāhiyaṃ bāhitāgamaṃ.
214. “Bhūmiyaṃ patitaṃ dantaṃ, indaketūva pātitaṃ;
gatāyuṃ sukkhakilesaṃ [gatāyu saṃgataklesaṃ (sī. pī.), tadāyu saṅkatālesaṃ (ka.)], jinasāsanakārakaṃ.
215. “Tato āmantayī satthā, sāvake sāsane rate;
‘gaṇhatha netvā [hutvā (syā. pī. ka.)] jhāpetha, tanuṃ sabrahmacārino.
216. “‘Thūpaṃ karotha pūjetha, nibbuto so mahāmati;
khippābhiññānamesaggo, sāvako me vacokaro.
217. “‘Sahassamapi ce gāthā, anatthapadasañhitā;
ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.
218. “‘Yattha āpo ca pathavī, tejo vāyo na gādhati;
na tattha sukkā jotanti, ādicco na pakāsati.
219. “‘Na tattha candimā bhāti, tamo tattha na vijjati;
yadā ca attanā vedi, munimonena brāhmaṇo.
220. “‘Atha rūpā arūpā ca, sukhadukkhā vimuccati’;
iccevaṃ abhaṇī nātho, tilokasaraṇo muni”.

Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo

Abhāsitthāti.

Bāhiyattherassāpadānaṃ chaṭṭhaṃ.