7. Mahākoṭṭhikatthera-apadānaṃ

221. “Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
222. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
223. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
224. “Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
225. “Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
226. “Vassasatasahassāni, āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
227. “Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;
upecca sabbalokaggaṃ [sabbasāraggaṃ (sī.), sattapāragaṃ (pī.)], assosiṃ dhammadesanaṃ.
228. “Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;
atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.
229. “Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;
sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.
230. “Dussehacchādayitvāna sasissaṃ buddhisāgaraṃ [buddhasāgaraṃ (ka.)];
nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.
231. “Tato avoca lokaggo, ‘passathetaṃ dijuttamaṃ;
vinataṃ pādamūle me, kamalodarasappabhaṃ.
232. “‘Buddhaseṭṭhassa [seṭṭhaṃ buddhassa (syā. ka.)] bhikkhussa, ṭhānaṃ patthayate ayaṃ;
tāya saddhāya cāgena, saddhammassavanena [tena dhammassavena (sī. pī. ka.)] ca.
233. “‘Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;
anāgatamhi addhāne, lacchase taṃ manorathaṃ.
234. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
235. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
koṭṭhiko nāma nāmena, hessati satthu sāvako’.
236. “Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
mettacitto paricariṃ, sato paññāsamāhito.
237. “Tena kammavipākena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
238. “Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
239. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
240. “Duve bhave saṃsarāmi, devatte atha mānuse;
aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.
241. “Duve kule pajāyāmi, khattiye atha brāhmaṇe;
“nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.
242. “Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
sāvatthiyaṃ vippakule, paccājāto mahaddhane.
243. “Mātā candavatī nāma, pitā me assalāyano;
yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.
244. “Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;
moggallāno ācariyo, upajjhā sārisambhavo.
245. “Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;
nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.
246. “Atthadhammaniruttīsu, paṭibhāne ca me mati;
pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.
247. “Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;
paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.
248. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
249. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
250. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo

abhāsitthāti;

mahākoṭṭhikattherassāpadānaṃ sattamaṃ;