8. Uruveḷakassapatthera-apadānaṃ

251. “Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
252. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
253. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
254. “Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
255. “Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
256. “Vassasatasahassāni āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
257. “Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;
upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.
258. “Tadā mahāparisatiṃ, mahāparisasāvakaṃ;
ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.
259. “Mahatā parivārena, nimantetvā mahājinaṃ;
brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.
260. “Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;
ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.
261. “‘Tayi saddhāya me vīra, adhikāraguṇena ca;
parisā mahatī hotu, nibbattassa tahiṃ tahiṃ’.
262. “Tadā avoca parisaṃ, gajagajjitasussaro;
karavīkaruto satthā, ‘etaṃ passatha brāhmaṇaṃ.
263. “‘Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;
udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.
264. “‘Esa patthayate ṭhānaṃ [patthayi taṃ ṭhānaṃ (syā.)], sīhaghosassa bhikkhuno;
anāgatamhi addhāne, lacchase taṃ manorathaṃ.
265. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
266. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
kassapo nāma gottena, hessati satthu sāvako’.
267. “Ito dvenavute kappe, ahu satthā anuttaro;
anūpamo asadiso, phusso lokagganāyako.
268. “So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;
vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.
269. “Tadā hi bārāṇasiyaṃ, rājā paccā ahumhase;
bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.
270. “Vīraṅgarūpā balino, saṅgāme aparājitā;
tadā kupitapaccanto [kuppati paccanto (ka.)], amhe āha mahīpati.
271. “‘Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;
khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha’.
272. “Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;
upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.
273. “Tato mayaṃ laddhavarā, bhūmipālena pesitā;
nikkhittasatthaṃ paccantaṃ, katvā punarupacca taṃ.
274. “Yācitvā satthupaṭṭhānaṃ, rājānaṃ lokanāyakaṃ;
munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.
275. “Mahagghāni ca vatthāni, paṇītāni rasāni ca;
senāsanāni rammāni, bhesajjāni hitāni ca.
276. “Datvā sasaṅghamunino [sasaṃghassa mune (sī. pī.)], dhammenuppāditāni no;
sīlavanto kāruṇikā, bhāvanāyuttamānasā.
277. “Saddhā paricaritvāna, mettacittena nāyakaṃ;
nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.
278. “Tato cutā santusitaṃ [tāvatiṃsaṃ (syā.)], gatā tattha mahāsukhaṃ;
anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.
279. “Māyākāro yathā raṅge [laddho (syā. pī.)], dassesi vikatiṃ bahuṃ;
tathā bhave bhamantohaṃ [gamentohaṃ (ka.), bhavantohaṃ (syā.)], videhādhipatī ahuṃ.
280. “Guṇāceḷassa vākyena, micchādiṭṭhigatāsayo;
narakaṃ maggamārūḷho, rucāya mama dhītuyā.
281. “Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;
bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.
282. “Pūrayitvā visesena, dasa kammapathānihaṃ;
hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.
283. “Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.
284. “Maccubyādhijarā bhīto, ogāhetvā mahāvanaṃ [jahitvāna mahādhanaṃ (sī.), jahitvā ca mahādhanaṃ (pī.)];
nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.
285. “Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;
uruveḷāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.
286. “Kassapo nāma gottena, uruveḷanivāsiko [uruveḷāya nivasiṃ (syā.)];
tato me āsi paññatti, uruveḷakassapo iti.
287. “Nadīsakāse bhātā me, nadīkassapasavhayo;
āsī sakāsanāmena, gayāyaṃ gayākassapo.
288. “Dve satāni kaniṭṭhassa, tīṇi majjhassa bhātuno;
mama pañca satānūnā, sissā sabbe mamānugā.
289. “Tadā upecca maṃ buddho, katvāna vividhāni me [katvā nānāvidhāni me (sī.)];
pāṭihīrāni lokaggo, vinesi narasārathi.
290. “Sahassaparivārena, ahosiṃ ehibhikkhuko;
teheva saha sabbehi, arahattamapāpuṇiṃ.
291. “Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;
sāsituñca samatthohaṃ, tato maṃ isisattamo.
292. “Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ;
aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.
293. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
294. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
295. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā uruveḷakassapo thero imā gāthāyo

abhāsitthāti;

uruveḷakassapattherassāpadānaṃ aṭṭhamaṃ;