9. Rādhatthera-apadānaṃ

296. “Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
297. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
298. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
299. “Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
300. “Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
301. “Vassasatasahassāni, āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
302. “Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo mantapāragū;
upecca taṃ naravaraṃ, assosiṃ dhammadesanaṃ.
303. “Paññapentaṃ mahāvīraṃ, parisāsu visāradaṃ;
paṭibhāneyyakaṃ bhikkhuṃ, etadagge vināyakaṃ.
304. “Tadāhaṃ kāraṃ katvāna, sasaṅghe lokanāyake;
nipacca sirasā pāde, taṃ ṭhānaṃ abhipatthayiṃ.
305. “Tato maṃ bhagavā āha, siṅgīnikkhasamappabho;
sarena rajanīyena, kilesamalahārinā.
306. “‘Sukhī bhavassu dīghāyu, sijjhatu paṇidhī tava;
sasaṅghe me kataṃ kāraṃ, atīva vipulaṃ tayā.
307. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
308. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
rādhoti nāmadheyyena, hessati satthu sāvako.
309. “‘Sa te hetuguṇe tuṭṭho, sakyaputto narāsabho [idaṃ pādadvayaṃ syāmamūle natthī];
paṭibhāneyyakānaggaṃ, paññapessati nāyako’.
310. “Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
mettacitto paricariṃ, sato paññāsamāhito.
311. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
312. “Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
313. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
314. “Pacchime bhave sampatte, giribbajapuruttame;
jāto vippakule niddhe, vikalacchādanāsane.
315. “Kaṭacchubhikkhaṃ pādāsiṃ, sāriputtassa tādino;
yadā jiṇṇo ca vuddho ca, tadārāmamupāgamiṃ.
316. “Pabbajati na maṃ koci [pabbājenti na maṃ keci (sī. syā pī.)], jiṇṇadubbalathāmakaṃ;
tena dīno vivaṇṇaṅgo [vivaṇṇako (ka.)], soko cāsiṃ tadā ahaṃ.
317. “Disvā mahākāruṇiko, mamamāha [mamāha so (sī.), mamāha ca (pī.)] mahāmuni;
‘kimatthaṃ puttasokaṭṭo, brūhi te cittajaṃ rujaṃ’.
318. “‘Pabbajjaṃ na labhe vīra, svākkhāte tava sāsane;
tena sokena dīnosmi, saraṇaṃ hohi nāyaka’.
319. “Tadā bhikkhū samānetvā, apucchi munisattamo;
‘imassa adhikāraṃ ye, saranti byāharantu te’.
320. “Sāriputto tadāvoca, ‘kāramassa sarāmahaṃ;
kaṭacchubhikkhaṃ dāpesi, piṇḍāya carato mama’.
321. “‘Sādhu sādhu kataññūsi, sāriputta imaṃ tuvaṃ;
pabbājehi dijaṃ vuḍḍhaṃ, hessatājāniyo ayaṃ’.
322. “Tato alatthaṃ pabbajjaṃ, kammavācopasampadaṃ;
na cireneva kālena, pāpuṇiṃ āsavakkhayaṃ.
323. “Sakkaccaṃ munino vākyaṃ, suṇāmi mudito yato;
paṭibhāneyyakānaggaṃ, tato maṃ ṭhapayī jino.
324. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
325. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
326. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo

abhāsitthāti;

rādhattherassāpadānaṃ navamaṃ;