10. Mogharājatthera-apadānaṃ

327. “Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
328. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
329. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
330. “Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
331. “Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
332. “Vassasatasahassāni āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
333. “Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;
parakammāyane yutto, natthi me kiñci saṃdhanaṃ.
334. “Paṭikkamanasālāyaṃ, vasanto katabhūmiyaṃ;
aggiṃ ujjālayiṃ tattha, daḷhaṃ kaṇhāsi sā [kaṇhā siyā (sī. pī.), ḍayhakaṇhā silā (syā.)] hī.
335. “Tadā parisatiṃ nātho, catusaccapakāsako;
sāvakaṃ sampakittesi, lūkhacīvaradhārakaṃ.
336. “Tassa tamhi guṇe tuṭṭho, paṇipacca [patipajja (syā.)] tathāgataṃ;
lūkhacīvaradhāraggaṃ, patthayiṃ ṭhānamuttamaṃ.
337. “Tadā avoca bhagavā, sāvake padumuttaro;
‘passathetaṃ purisakaṃ, kucelaṃ tanudehakaṃ.
338. “‘Pītippasannavadanaṃ saddhādhanasamanvitaṃ [saddhāsnehasamanvataṃ (ka.)];
udaggatanujaṃ haṭṭhaṃ, acalaṃ sālapiṇḍitaṃ.
339. “‘Eso pattheti taṃ ṭhānaṃ, saccasenassa bhikkhuno;
lūkhacīvaradhārissa, tassa vaṇṇasitāsayo [vaṇṇagatāsayo (sī. syā. pī.)].
340. “Taṃ sutvā mudito hutvā, nipacca sirasā jinaṃ;
yāvajīvaṃ subhaṃ kammaṃ, karitvā jinasāsane.
341. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.
342. “Paṭikkamanasālāyaṃ, bhūmidāhakakammunā;
samasahassaṃ niraye, adayhiṃ vedanāṭṭito.
343. “Tena kammāvasesena, pañca jātisatānihaṃ;
manusso kulajo hutvā, jātiyā lakkhaṇaṅkito.
344. “Pañca jātisatāneva, kuṭṭharogasamappito;
mahādukkhaṃ anubhaviṃ, tassa kammassa vāhasā.
345. “Imasmiṃ bhaddake kappe, upariṭṭhaṃ yasassinaṃ;
piṇḍapātena tappesiṃ, pasannamānaso ahaṃ.
346. “Tena kammavisesena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
347. “Pacchime bhave sampatte, ajāyiṃ khattiye kule;
pituno accayenāhaṃ, mahārajjasamappito.
348. “Kuṭṭharogādhibhūtohaṃ, na ratiṃ na sukhaṃ labhe;
moghaṃ rajjaṃ sukhaṃ yasmā, mogharājā tato ahaṃ.
349. “Kāyassa dosaṃ disvāna, pabbajiṃ anagāriyaṃ;
bāvarissa dijaggassa, sissattaṃ ajjhupāgamiṃ.
350. “Mahatā parivārena, upecca naranāyakaṃ;
apucchiṃ nipuṇaṃ pañhaṃ, taṃ vīraṃ vādisūdanaṃ.
351. “‘Ayaṃ loko paro loko, brahmaloko sadevako;
diṭṭhiṃ no [diṭṭhā no (sī.), diṭṭhaṃ no (pī.), diṭṭhiṃ te (syā.)] nābhijānāmi, gotamassa yasassino.
352. “‘Evābhikkantadassāviṃ atthi pañhena āgamaṃ;
kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’.
353. “‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;
attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā.
354. “‘Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati’;
iti maṃ abhaṇi buddho, sabbarogatikicchako.
355. “Saha gāthāvasānena, kesamassuvivajjito;
kāsāvavatthavasano, āsiṃ bhikkhu tathārahā.
356. “Saṅghikesu vihāresu, na vasiṃ rogapīḷito;
mā vihāro padussīti, vātarogehi pīḷito [vācāyābhisupīḷito (syā. pī.), vātarogī supīḷito (ka.)].
357. “Saṅkārakūṭā āhitvā, susānā rathikāhi ca;
tato saṅghāṭiṃ karitvā, dhārayiṃ lūkhacīvaraṃ.
358. “Mahābhisakko tasmiṃ me, guṇe tuṭṭho vināyako;
lūkhacīvaradhārīnaṃ, etadagge ṭhapesi maṃ.
359. “Puññapāpaparikkhīṇo, sabbarogavivajjito;
sikhīva anupādāno, nibbāyissamanāsavo.
360. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
361. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
362. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo

abhāsitthāti;

mogharājattherassāpadānaṃ dasamaṃ;

kaccāyanavaggo catupaññāsamo;

tassuddānaṃ–
kaccāno vakkalī thero, mahākappinasavhayo;
dabbo kumāranāmo ca, bāhiyo koṭṭhiko vasī.
Uruveḷakassapo rādho, mogharājā ca paṇḍito;
tīṇi gāthāsatānettha, bāsaṭṭhi ceva piṇḍitā.