55. Bhaddiyavaggo

1. Lakuṇḍabhaddiyatthera-apadānaṃ

1. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
2. “Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano;
jaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ.
3. “Tadā so lokapajjoto, dhammaṃ desesi nāyako;
mañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi.
4. “Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino;
vanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ.
5. “Tadā buddho viyākāsi, saṅghamajjhe vināyako;
‘anāgatamhi addhāne, lacchase taṃ manorathaṃ.
6. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
7. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
bhaddiyo nāma nāmena, hessati satthu sāvako’.
8. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
9. “Dvenavute ito kappe, phusso uppajji nāyako;
durāsado duppasaho, sabbalokuttamo jino.
10. “Caraṇena ca sampanno, brahā uju patāpavā;
hitesī sabbasattānaṃ [sabbapāṇīnaṃ (sī.)], bahuṃ mocesi bandhanā.
11. “Nandārāmavane tassa, ahosiṃ phussakokilo [pussakokilo (sī. syā.)];
gandhakuṭisamāsanne, ambarukkhe vasāmahaṃ.
12. “Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ;
disvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ [mañjunādena kūjahaṃ (sī. pī.)].
13. “Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ;
ambapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ.
14. “Tadā me cittamaññāya, mahākāruṇiko jino;
upaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako.
15. “Adāsiṃ haṭṭhacittohaṃ [tuṭṭhacittohaṃ (sī.)], ambapiṇḍaṃ mahāmune;
patte pakkhippa pakkhehi, pañjaliṃ [pakkhehañjaliṃ (sī.)] katvāna mañjunā.
16. “Sarena rajanīyena, savanīyena vaggunā;
vassanto buddhapūjatthaṃ, nīḷaṃ [niddaṃ (syā. pī.)] gantvā nipajjahaṃ.
17. “Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ;
sakuṇagghi upāgantvā, ghātayī duṭṭhamānaso.
18. “Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ;
manussayonimāgacchiṃ, tassa kammassa vāhasā.
19. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
20. “Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye;
vinayitvāna veneyye, nibbuto so sasāvako.
21. “Nibbute tamhi lokagge, pasannā janatā bahū;
pūjanatthāya buddhassa, thūpaṃ kubbanti satthuno.
22. “‘Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ;
karissāma mahesissa’, iccevaṃ mantayanti te.
23. “Kikino kāsirājassa, tadā senāya nāyako;
hutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ.
24. “Tadā te mama vākyena, cetiyaṃ yojanuggataṃ;
akaṃsu naravīrassa, nānāratanabhūsitaṃ.
25. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
26. “Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;
sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
27. “Purappavese sugataṃ, disvā vimhitamānaso;
pabbajitvāna na ciraṃ, arahattamapāpuṇiṃ.
28. “Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā;
lakuṇḍakasarīrohaṃ, jāto paribhavāraho.
29. “Sarena madhurenāhaṃ, pūjitvā isisattamaṃ;
mañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ.
30. “Phaladānena buddhassa, guṇānussaraṇena ca;
sāmaññaphalasampanno, viharāmi anāsavo.
31. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
32. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
33. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo

Abhāsitthāti.

Lakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ.