2. Kaṅkhārevatatthera-apadānaṃ

34. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
35. “Sīhahanu brahmagiro, haṃsadundubhinissano [haṃsadundubhinissaro (sī.) … nissavano (pī.) … sāvano (syā.)];
nāgavikkantagamano, candasūrādikappabho.
36. “Mahāmatī mahāvīro, mahājhāyī mahābalo [mahāgati (syā.), mahāhito (pī.)];
mahākāruṇiko nātho, mahātamapanūdano [mahātamavidhaṃsano (syā.), mahātamanisūdano (pī.)].
37. “Sa kadāci tilokaggo, veneyyaṃ vinayaṃ bahuṃ [veneyye viniyaṃ bahū (sī.)];
dhammaṃ desesi sambuddho, sattāsayavidū muni.
38. “Jhāyiṃ jhānarataṃ vīraṃ, upasantaṃ anāvilaṃ;
vaṇṇayanto parisatiṃ, tosesi [toseti (syā. pī. ka.)] janataṃ jino.
39. “Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;
dhammaṃ sutvāna mudito, taṃ ṭhānamabhipatthayiṃ.
40. “Tadā jino viyākāsi, saṅghamajjhe vināyako;
‘mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ.
41. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
42. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
revato nāma nāmena, hessati satthu sāvako’.
43. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
44. “Pacchime ca bhave dāni, jātohaṃ koliye pure;
khattiye kulasampanne, iddhe phīte mahaddhane.
45. “Yadā kapilavatthusmiṃ, buddho dhammamadesayi;
tadā pasanno sugate, pabbajiṃ anagāriyaṃ.
46. “Kaṅkhā me bahulā āsi, kappākappe tahiṃ tahiṃ;
sabbaṃ taṃ vinayī buddho, desetvā dhammamuttamaṃ.
47. “Tatohaṃ tiṇṇasaṃsāro, sadā jhānasukhe rato;
viharāmi tadā buddho, maṃ disvā etadabravi.
48. “‘Yā kāci kaṅkhā idha vā huraṃ vā, sakavediyā vā paravediyā vā;
ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantā’.
49. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova kilese jhāpayiṃ mama.
50. “Tato jhānarataṃ disvā, buddho lokantagū muni;
jhāyīnaṃ bhikkhūnaṃ aggo, paññāpeti mahāmati.
51. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
52. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
53. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo

abhāsitthāti;

kaṅkhārevatattherassāpadānaṃ dutiyaṃ;