3. Sīvalitthera-apadānaṃ

54. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
55. “Sīlaṃ tassa asaṅkheyyaṃ, samādhi vajirūpamo;
asaṅkheyyaṃ ñāṇavaraṃ, vimutti ca anopamā.
56. “Manujāmaranāgānaṃ, brahmānañca samāgame;
samaṇabrāhmaṇākiṇṇe, dhammaṃ desesi nāyako.
57. “Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ;
ṭhapesi etadaggamhi, parisāsu visārado.
58. “Tadāhaṃ khattiyo āsiṃ, nagare haṃsasavhaye;
sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.
59. “Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;
mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.
60. “Tadā maṃ vinataṃ pāde, disvāna purisāsabho;
sarena mahatā vīro [sussarena mahāvīro (sī. pī.)], idaṃ vacanamabravi.
61. “‘Tato jinassa vacanaṃ, sotukāmā mahājanā;
devadānavagandhabbā, brahmāno ca mahiddhikā’.
62. “Samaṇabrāhmaṇā ceva, namassiṃsu katañjalī;
‘namo te purisājañña, namo te purisuttama.
63. “‘Khattiyena mahādānaṃ, dinnaṃ sattāhikampi vo [sattahikaṃ mi vo (sī.), sattahikādhikaṃ (syā.), sattahikaṃ vibho (pī.)];
sotukāmā phalaṃ tassa, byākarohi mahāmune’.
64. “Tato avoca bhagavā, ‘suṇātha mama bhāsitaṃ;
appameyyamhi buddhamhi, sasaṅghamhi patiṭṭhitā [saṃghamhi suppatiṭṭhitā (sī. pī.)].
65. “‘Dakkhiṇā tāya [dakkhiṇādāya (syā. pī.)] ko vattā, appameyyaphalā hi sā;
api ce sa mahābhogo, ṭhānaṃ pattheti uttamaṃ.
66. “‘Lābhī vipulalābhānaṃ, yathā bhikkhu sudassano;
tathāhampi bhaveyyanti, lacchase taṃ anāgate.
67. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
68. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sīvali nāma nāmena, hessati satthu sāvako’.
69. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.
70. “Ekanavutito kappe, vipassī lokanāyako;
uppajji cārudassano, sabbadhammavipassako.
71. “Tadāhaṃ bandhumatiyaṃ, kulassaññatarassa ca;
dayito passito ceva, āsiṃ kammantavāvaṭo [kammantabyāvaṭo (sī. syā. ka.)].
72. “Tadā aññataro pūgo, vipassissa mahesino;
parivesaṃ akārayi, mahantamativissutaṃ.
73. “Niṭṭhite ca mahādāne, daduṃ khajjakasañhitaṃ;
navaṃ dadhiṃ madhuñceva, vicinaṃ neva addasuṃ.
74. “Tadāhaṃ taṃ gahetvāna, navaṃ dadhiṃ madhumpi ca;
kammassāmigharaṃ gacchiṃ, tamesantā mamaddasuṃ.
75. “Sahassamapi datvāna, nālabhiṃsu ca taṃ dvayaṃ;
tatohaṃ evaṃ cintesiṃ, ‘netaṃ hessati orakaṃ.
76. “‘Yathā ime janā sabbe, sakkaronti tathāgataṃ;
ahampi kāraṃ kassāmi, sasaṅghe lokanāyake’.
77. “Tadāhamevaṃ cintetvā, dadhiṃ madhuñca ekato;
madditvā lokanāthassa, sasaṅghassa adāsahaṃ.
78. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
79. “Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;
sattukassa tadā duṭṭho, dvārarodhamakārayiṃ.
80. “Tadā tapassino ruddhā, ekāhaṃ rakkhitā ahuṃ;
tato tassa vipākena, pāpatiṃ [pāpiṭṭhaṃ (syā.) pāpattaṃ (ka.)] nirayaṃ bhusaṃ.
81. “Pacchime ca bhave dāni, jātohaṃ koliye pure;
suppavāsā ca me mātā, mahāli licchavī pitā.
82. “Khattiye puññakammena, dvārarodhassa vāhasā;
satta vassāni nivasiṃ, mātukucchimhi dukkhito.
83. “Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;
mātā me chandadānena, evaṃ āsi sudukkhitā.
84. “Suvatthitohaṃ nikkhanto, buddhena anukampito;
nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.
85. “Upajjhā sāriputto me, moggallāno mahiddhiko;
kese oropayanto me, anusāsi mahāmati.
86. “Kesesu chijjamānesu, arahattamapāpuṇiṃ;
devā nāgā manussā ca, paccaye upanenti me.
87. “Padumuttaranāthañca, vipassiñca vināyakaṃ;
yaṃ pūjayiṃ pamudito, paccayehi visesato.
88. “Tato tesaṃ visesena, kammānaṃ vipuluttamaṃ;
lābhaṃ labhāmi sabbattha, vane gāme jale thale.
89. “Revataṃ dassanatthāya, yadā yāti vināyako;
tiṃsabhikkhusahassehi, saha lokagganāyako.
90. “Tadā devopaṇītehi, mamatthāya mahāmati;
paccayehi mahāvīro, sasaṅgho lokanāyako.
91. “Upaṭṭhito mayā buddho, gantvā revatamaddasa;
tato jetavanaṃ gantvā, etadagge ṭhapesi maṃ.
92. “‘Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo’;
sabbalokahito satthā, kittayī parisāsu maṃ.
93. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
94. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
95. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo

abhāsitthāti;

sīvalittherassāpadānaṃ tatiyaṃ;