4. Kimilatthera-apadānaṃ

42. “Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;
gahetvā salalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.
43. “Tāvatiṃsaṃ gato santo, labhimha [labhāmi (ka.)] byamhamuttamaṃ;
aññe devetirocāmi, puññakammassidaṃ phalaṃ.
44. “Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;
channo salalapupphehi, puññakammassidaṃ phalaṃ.
45. “Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
46. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
47. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
48. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kimilo [kimbilo (sī.)] thero imā gāthāyo

abhāsitthāti;

kimilattherassāpadānaṃ catutthaṃ;