3. Gayākassapatthera-apadānaṃ

35. “Ajinacammavatthohaṃ [ajinavattaṃ nivattohaṃ (sī.)], khāribhāradharo tadā;
khārikaṃ hārayitvāna, kolaṃ ahāsi assamaṃ.
36. “Bhagavā tamhi samaye, eko adutiyo jino;
mamassamaṃ upāgacchi, jotento sabbakālikaṃ.
37. “Sakaṃ cittaṃ pasādetvā, abhivādetvāna subbataṃ;
ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.
38. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.
39. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
40. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
41. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo

abhāsitthāti;

gayākassapattherassāpadānaṃ tatiyaṃ;