2. Nadīkassapatthera-apadānaṃ

29. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
piṇḍacāraṃ carantassa, vārato uttamaṃ yasaṃ;
aggaphalaṃ gahetvāna, adāsiṃ satthuno ahaṃ.
30. “Tena kammena devindo, lokajeṭṭho narāsabho;
sampattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
31. “Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.
32. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
33. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
34. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo

abhāsitthāti;

nadīkassapattherassāpadānaṃ dutiyaṃ;