56. Yasavaggo

1. Yasatthera-apadānaṃ

1. “Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;
sunimmitā pokkharaṇī, cakkavākūpakūjitā.
2. “Mandārakehi sañchannā, padumuppalakehi ca;
nadī ca sandate tattha, supatitthā manoramā.
3. “Macchakacchapasañchannā, nānādijasamotthaṭā [nānāmigasamotthaṭā (syā.)];
mayūrakoñcābhirudā, kokilādīhi vagguhi.
4. “Pārevatā ravihaṃsā, cakkavākā nadīcarā;
tittirā sāḷikā cettha, pāvakā [sambakā (ka.)] jīvaṃjīvakā.
5. “Haṃsākoñcābhinaditā, kosiyā piṅgalā [piṅgalī (sī.), siṅgalī, siṅghalī (ka.)] bahū;
sattaratanasampannā, maṇimuttapavāḷikā.
6. “Sabbe soṇṇamayā rukkhā, nānākhandhasameritā;
ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.
7. “Saṭṭhituriyasahassāni, sāyaṃ pāto pavajjare;
soḷasitthisahassāni, parivārenti maṃ sadā.
8. “Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;
pasannacitto sumano, vandayiṃ taṃ [sabbadassiṃ (ka.)] mahāyasaṃ.
9. “Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;
adhivāsesi so dhīro, sumedho lokanāyako.
10. “Mama dhammakathaṃ katvā, uyyojesi mahāmuni;
sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.
11. “Āmantayiṃ parijanaṃ, sabbe sannipatuṃ tadā;
‘pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati’.
12. “‘Lābhā amhaṃ suladdhā no, ye vasāma tavantike;
mayampi buddhaseṭṭhassa, pūjayissāma satthuno’.
13. “Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;
vasīsatasahassehi, upesi lokanāyako.
14. “Pañcaṅgikehi turiyehi, paccuggamamakāsahaṃ;
sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.
15. “Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;
bījanīyo pavāyanti, bhikkhusaṅghaṃ anuttaraṃ.
16. “Pahūtenannapānena, bhikkhusaṅghaṃ atappayiṃ;
paccekadussayugale, bhikkhusaṅghassadāsahaṃ.
17. “Yaṃ vadeti sumedho so, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
18. “‘Yo maṃ annena pānena, sabbe ime ca tappayi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
19. “‘Aṭṭhārase kappasate, devaloke ramissati;
sahassakkhattuṃ rājāyaṃ, cakkavattī bhavissati.
20. “‘Upagacchati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
sabbasoṇṇamayaṃ tassa, chadanaṃ dhārayissati.
21. “‘Tiṃsakappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
22. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
23. “‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati’;
citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.
24. “Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;
maṇḍape rukkhamūle vā, santāso me na vijjati.
25. “Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.
26. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
27. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
28. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.

Yasattherassāpadānaṃ paṭhamaṃ.