10. Cūḷasugandhatthera-apadānaṃ

272. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
273. “Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;
byāmappabhāparivuto, raṃsijālasamotthaṭo.
274. “Assāsetā yathā cando, sūriyova pabhaṅkaro;
nibbāpetā yathā megho, sāgarova guṇākaro.
275. “Dharaṇīriva sīlena, himavāva samādhinā;
ākāso viya paññāya, asaṅgo anilo yathā.
276. “Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;
pahūtadhanadhaññasmiṃ, nānāratanasañcaye.
277. “Mahatā parivārena, nisinnaṃ lokanāyakaṃ;
upecca dhammamassosiṃ, amataṃva manoharaṃ.
278. “Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;
anubyañjanasampanno, sālarājāva phullito.
279. “Raṃsijālaparikkhitto, dittova kanakācalo;
byāmappabhāparivuto, sataraṃsī divākaro.
280. “Soṇṇānano jinavaro, samaṇīva [rammaṇīva (syā.)] siluccayo;
karuṇāpuṇṇahadayo, guṇena viya sāgaro.
281. “Lokavissutakitti ca, sinerūva naguttamo;
yasasā vitthato vīro, ākāsasadiso muni.
282. “Asaṅgacitto sabbattha, anilo viya nāyako;
patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.
283. “Anupalitto lokena, toyena padumaṃ yathā;
kuvādagacchadahano, aggikhandhova sobhasi [sobhati (sī.), so vasi (syā. ka.)].
284. “Agadho viya sabbattha, kilesavisanāsako;
gandhamādanaselova, guṇagandhavibhūsito.
285. “Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;
sindhūva vanarājīnaṃ, kilesamalahārako.
286. “Vijayīva mahāyodho, mārasenāvamaddano;
cakkavattīva so rājā, bojjhaṅgaratanissaro.
287. “Mahābhisakkasaṅkāso, dosabyādhitikicchako;
sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.
288. “So tadā lokapajjoto, sanarāmarasakkato;
parisāsu narādicco, dhammaṃ desayate jino.
289. “Dānaṃ datvā mahābhogo, sīlena sugatūpago;
bhāvanāya ca nibbāti, iccevamanusāsatha.
290. “Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhaṇaṃ;
suṇanti parisā sabbā, amataṃva mahārasaṃ.
291. “Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;
sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.
292. “Munino gandhakuṭiyā, opuñjesiṃ [ubbaṭṭesiṃ (syā.)] tadā mahiṃ;
catujjātena gandhena, māse aṭṭha dinesvahaṃ.
293. “Paṇidhāya sugandhattaṃ, sarīravissagandhino [sarīrassa vigandhino (sī. syā. pī.)];
tadā jino viyākāsi, sugandhatanulābhitaṃ.
294. “‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;
tena kammavipākena, upapanno tahiṃ tahiṃ.
295. “‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;
guṇagandhayutto hutvā, nibbāyissatināsavo’.
296. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
297. “Pacchime ca bhave dāni, jāto vippakule ahaṃ;
gabbhaṃ me vasato mātā, dehenāsi sugandhitā.
298. “Yadā ca mātukucchimhā, nikkhamāmi tadā purī [puraṃ (syā. ka.)];
sāvatthisabbagandhehi, vāsitā viya vāyatha.
299. “Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;
dhūpāni ca mahagghāni, upavāyiṃsu tāvade.
300. “Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;
vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.
301. “Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;
tadā selaṃ [sesaṃ (syā.)] saparisaṃ, vinetvā narasārathi.
302. “Tehi sabbehi parivuto [sahito (sī. syā. pī.)], sāvatthipuramāgato;
tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.
303. “Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;
bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.
304. “Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;
nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.
305. “Sarīragandho ca sadātiseti [sadā vāseti (ka.)] me, mahārahaṃ candanacampakuppalaṃ;
tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ [yahiṃ (syā.)] tahiṃ.
306. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
307. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
308. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.

Cūḷasugandhattherassāpadānaṃ dasamaṃ.

Bhaddiyavaggo pañcapaññāsamo.

Tassuddānaṃ
Bhaddiyo revato thero, mahālābhī ca sīvalī;
vaṅgīso nandako ceva, kāḷudāyī tathābhayo.
Lomaso vanavaccho ca, sugandho ceva dasamo;
tīṇi gāthāsatā tattha, soḷasā ca taduttari.
Atha vagguddānaṃ–
Kaṇikāravhayo vaggo, phalado tiṇadāyako;
kaccāno bhaddiyo vaggo, gāthāyo gaṇitā cimā.
Navagāthāsatānīha caturāsītiyeva ca;
sapaññāsaṃ pañcasataṃ, apadānā pakāsitā.
Saha udānagāthāhi, chasahassāni hontimā;
dvesatāni ca gāthānaṃ, aṭṭhārasa taduttari.