9. Vanavacchatthera-apadānaṃ

251. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
252. “Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;
yāvajīvaṃ caritvāna, brahmacāraṃ tato cuto.
253. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
254. “Tato cuto araññamhi, kapoto āsahaṃ tahiṃ;
vasate guṇasampanno, bhikkhu jhānarato sadā.
255. “Mettacitto kāruṇiko, sadā pamuditānano;
upekkhako mahāvīro, appamaññāsu kovido.
256. “Vinīvaraṇasaṅkappe, sabbasattahitāsaye;
visaṭṭho nacirenāsiṃ, tasmiṃ sugatasāvake.
257. “Upecca pādamūlamhi, nisinnassa tadāssame;
kadāci sāmisaṃ deti, dhammaṃ desesi cekadā.
258. “Tadā vipulapemena, upāsitvā jinatrajaṃ;
tato cuto gato saggaṃ, pavāso sagharaṃ yathā.
259. “Saggā cuto manussesu, nibbatto puññakammunā;
agāraṃ chaḍḍayitvāna, pabbajiṃ bahuso ahaṃ.
260. “Samaṇo tāpaso vippo, paribbajo tathevahaṃ;
hutvā vasiṃ araññamhi, anekasataso ahaṃ.
261. “Pacchime ca bhave dāni, ramme kapilavatthave;
vacchagotto dijo tassa, jāyāya ahamokkamiṃ.
262. “Mātu me dohaḷo āsi, tirokucchigatassa me;
jāyamānasamīpamhi, vanavāsāya nicchayo.
263. “Tato me ajanī mātā, ramaṇīye vanantare;
gabbhato nikkhamantaṃ maṃ, kāsāyena paṭiggahuṃ.
264. “Tato kumāro siddhattho, jāto sakyakuladdhajo;
tassa mitto piyo āsiṃ, saṃvisaṭṭho sumāniyo.
265. “Sattasārebhinikkhante, ohāya vipulaṃ yasaṃ;
ahampi pabbajitvāna, himavantamupāgamiṃ.
266. “Vanālayaṃ bhāvanīyaṃ, kassapaṃ dhutavādikaṃ;
disvā sutvā jinuppādaṃ, upesiṃ narasārathiṃ.
267. “So me dhammamadesesi, sabbatthaṃ sampakāsayaṃ;
tatohaṃ pabbajitvāna, vanameva punāgamaṃ [punāgamiṃ (sī. pī.), punokkamaṃ (syā.)].
268. “Tatthāppamatto viharaṃ, chaḷabhiññā aphassayiṃ [apassayiṃ (syā. ka.)];
aho suladdhalābhomhi, sumittenānukampito.
269. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
270. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
271. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo

abhāsitthāti;

vanavacchattherassāpadānaṃ navamaṃ;