8. Lomasakaṅgiyatthera-apadānaṃ

225. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
226. “Tadāhaṃ candano ceva, pabbajitvāna sāsane;
āpāṇakoṭikaṃ dhammaṃ, pūrayitvāna sāsane.
227. “Tato cutā santusitaṃ, upapannā ubho mayaṃ;
tattha dibbehi naccehi, gītehi vāditehi ca.
228. “Rūpādidasahaṅgehi, abhibhotvāna sesake;
yāvatāyuṃ vasitvāna, anubhotvā mahāsukhaṃ.
229. “Tato cavitvā tidasaṃ, candano upapajjatha;
ahaṃ kapilavatthusmiṃ, ajāyiṃ sākiyatrajo.
230. “Yadā udāyittherena, ajjhiṭṭho lokanāyako;
anukampiya sakyānaṃ, upesi kapilavhayaṃ.
231. “Tadātimānino sakyā, na buddhassa guṇaññuno;
paṇamanti na sambuddhaṃ, jātithaddhā anādarā.
232. “Tesaṃ saṅkappamaññāya, ākāse caṅkamī jino;
pajjunno viya vassittha, pajjalittha yathā sikhī.
233. “Dassetvā rūpamatulaṃ, puna antaradhāyatha;
ekopi hutvā bahudhā, ahosi punarekako.
234. “Andhakāraṃ pakāsañca, dassayitvā anekadhā;
pāṭiheraṃ karitvāna, vinayī ñātake muni.
235. “Cātuddīpo mahāmegho, tāvadeva pavassatha;
tadā hi jātakaṃ buddho, vessantaramadesayi.
236. “Tadā te khattiyā sabbe, nihantvā jātijaṃ madaṃ;
upesuṃ saraṇaṃ buddhaṃ, āha suddhodano tadā.
237. “‘Idaṃ tatiyaṃ tava bhūripañña, pādāni vandāmi samantacakkhu;
yadābhijāto pathavī pakampayī, yadā ca taṃ najjahi jambuchāyā’.
238. “Tadā buddhānubhāvaṃ taṃ, disvā vimhitamānaso;
pabbajitvāna tattheva, nivasiṃ mātupūjako.
239. “Candano devaputto maṃ, upagantvānupucchatha;
bhaddekarattassa tadā, saṅkhepavitthāraṃ nayaṃ.
240. “Coditohaṃ tadā tena, upecca naranāyakaṃ;
bhaddekarattaṃ sutvāna, saṃviggo vanamāmako.
241. “Tadā mātaramapucchiṃ, vane vacchāmi ekako;
sukhumāloti me mātā, vārayī taṃ [te (syā. pī. ka.)] tadā vacaṃ.
242. “Kāsaṃ [dabbaṃ (sī. syā. pī.)] kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ [muñjababbajaṃ (sī. pī.)];
urasā panudissāmi, vivekamanubrūhayaṃ.
243. “Tadā vanaṃ paviṭṭhohaṃ, saritvā jinasāsanaṃ;
bhaddekaratta-ovādaṃ, arahattamapāpuṇiṃ.
244. “‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
245. “‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
246. “‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
na hi no saṅgaraṃ [saṅkaraṃ (ka.)] tena, mahāsenena maccunā.
247. “‘Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ;
taṃ ve bhaddekarattoti, santo ācikkhate muni’.
248. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
249. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
250. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā lomasakaṅgiyo [lomasaṅkhiyo (syā. ka.)] thero imā gāthāyo

abhāsitthāti;

lomasakaṅgiyattherassāpadānaṃ aṭṭhamaṃ;