7. Abhayatthera-apadānaṃ

195. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
196. “Saraṇagamane kiñci, nivesesi tathāgato;
kiñci sīle nivesesi, dasakammapathuttame.
197. “Deti kassaci so vīro, sāmaññaphalamuttamaṃ;
samāpattī tathā aṭṭha, tisso vijjā pavacchati.
198. “Chaḷabhiññāsu yojesi, kiñci sattaṃ naruttamo;
deti kassaci nātho so, catasso paṭisambhidā.
199. “Bodhaneyyaṃ pajaṃ disvā, asaṅkheyyampi yojanaṃ [asaṅkheyyepi yojane sī. syā. pī.)];
khaṇena upagantvāna, vineti narasārathi.
200. “Tadāhaṃ haṃsavatiyaṃ, ahosiṃ brāhmaṇatrajo;
pāragū sabbavedānaṃ, veyyākaraṇasammato.
201. “Niruttiyā ca kusalo, nighaṇḍumhi visārado;
padako keṭubhavidū, chandovicitikovido.
202. “Jaṅghāvihāraṃ vicaraṃ, haṃsārāmamupeccahaṃ;
addasaṃ varadaṃ [vadataṃ (sī. pī.), pavaraṃ (syā.)] seṭṭhaṃ, mahājanapurakkhataṃ.
203. “Desentaṃ virajaṃ dhammaṃ, paccanīkamatī ahaṃ;
upetvā tassa kalyāṇaṃ, sutvāna vimalaṃ ahaṃ [vākyāni, sutvāna vimalānahaṃ (sī. syā. pī.)].
204. “Byāhataṃ punaruttaṃ vā, apatthaṃ vā niratthakaṃ;
nāddasaṃ tassa munino, tato pabbajito ahaṃ.
205. “Nacireneva kālena, sabbasattavisārado;
nipuṇo buddhavacane, ahosiṃ guṇisammato.
206. “Tadā catasso gāthāyo, ganthayitvā subyañjanā;
santhavitvā tilokaggaṃ, desayissaṃ dine dine.
207. “Virattosi mahāvīro, saṃsāre sabhaye vasaṃ;
karuṇāya na nibbāyi, tato kāruṇiko muni.
208. “Puthujjano vayo santo, na kilesavaso ahu;
sampajāno satiyutto, tasmā eso acintiyo.
209. “Dubbalāni kilesāni, yassāsayagatāni me;
ñāṇaggiparidaḍḍhāni, na khīyiṃsu tamabbhutaṃ.
210. “Yo sabbalokassa garu, loko [loke (syā. ka.)] yassa tathā garu;
tathāpi lokācariyo, loko tassānuvattako.
211. “Evamādīhi sambuddhaṃ, kittayaṃ dhammadesanaṃ;
yāvajīvaṃ karitvāna, gato saggaṃ tato cuto.
212. “Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
213. “Devaloke mahārajjaṃ, pādesiṃ kañcanagghiyaṃ [dibbānubhojahaṃ tadā (syā.), rajjaṃ pādesi kaṃcayaṃ (sī.)];
cakkavattī mahārajjaṃ, bahusonubhaviṃ ahaṃ.
214. “Duve bhave pajāyāmi, devatte atha mānuse;
aññaṃ gatiṃ na jānāmi, kittanāya idaṃ phalaṃ.
215. “Duve kule pajāyāmi, khattiye atha brāhmaṇe;
nīce kule na jāyāmi, kittanāya idaṃ phalaṃ.
216. “Pacchime ca bhave dāni, giribbajapuruttame;
raññohaṃ bimbisārassa, putto nāmena cābhayo.
217. “Pāpamittavasaṃ gantvā, nigaṇṭhena vimohito;
pesito nāṭaputtena, buddhaseṭṭhamupeccahaṃ.
218. “Pucchitvā nipuṇaṃ pañhaṃ, sutvā byākaraṇuttamaṃ;
pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.
219. “Kittayitvā jinavaraṃ, kittito homi sabbadā;
sugandhadehavadano, āsiṃ sukhasamappito.
220. “Tikkhahāsalahupañño, mahāpañño tathevahaṃ;
vicittapaṭibhāno ca, tassa kammassa vāhasā.
221. “Abhitthavitvā padumuttarāhaṃ, pasannacitto asamaṃ sayambhuṃ;
na gacchi kappāni apāyabhūmiṃ, sataṃ sahassāni balena tassa.
222. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
223. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
224. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo

abhāsitthāti;

abhayattherassāpadānaṃ sattamaṃ;